SearchBrowseAboutContactDonate
Page Preview
Page 654
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kabatirth.org Acharya Shri Kailassagarsur Gyanmandir मानाम.१० जमिनटी.अ.काः .रा.भू. सः अभिवादनप्रसन्नो विप्रः । पुत्रजन्मनि विषये वरप्सुं तामभ्यवदत् उताच । महात्मा महामतिः । लोकविश्रुतः सर्वलोकप्रसिद्धः । पुत्रा भविते त्यभ्यवददित्यन्वयः ॥ १९॥ कृत्येति । सा देवी तं मुनि अनुमान्य सम्पूज्य ततो गृहमागम्य पद्मपत्रसमानाझं पद्मगर्भसमप्रभं पुत्रं व्यजायत कृत्वा प्रदक्षिणं हृष्टा मुनि तमनुमान्य च । पद्मपत्रसमानाक्षं पद्मगर्भसमप्रभम् । ततः सा गृहमागम्य देवी पुत्रं व्यजायत ॥ २०॥ सपत्न्या तु गरस्तस्यै दत्तो गर्भजिघांसया। गरेण सह तेनैव जातः स सगरोऽभवत् ॥२१॥ स राजा सगरो नाम यः समुद्रमखानयत् । इष्ट्वा पर्वणि वेगेन त्रासयन्तमिमाः प्रजाः ॥ २२॥ असमञ्जस्तु पुत्री भूत् सगरस्येति नः श्रुतम् । जीवन्नेव स पित्रा तु निरस्तः पापकर्मकृत् ॥ २३ ॥ अंशुमानपि पुत्रोऽभूदसमञ्जस्य वीर्यवान् । दिलीपोशुमतः पुत्रो दिलीपस्य भगीरथः ॥२४॥ भगीरथात् ककुत्स्थस्तु काकुत्स्था येन विश्रुताः। ककुत्स्थस्य च पुत्रोऽभूद्रघुर्येन तु राघवाः ॥२५॥ रघोस्तु पुत्रस्तेजस्वी प्रवृद्धः पुरुषादकः । कल्माषुपादः सौदास इत्येवं प्रथितो भुवि ॥२६॥ कल्माषपादपुत्रोऽभूच्छङ्गणस्त्विति विश्रुतः। यस्तु तद्वीर्यमासाद्य सहसैन्यो व्यनीनशत् ॥२७॥ शङ्गणस्य च पुत्रोऽभूच्छूरः श्रीमान् सुदर्शनः। सुदर्शनस्याग्निवर्ण अग्निवर्णस्य शीघ्रगः ॥२८॥ शीघ्रगस्य मरुः पुत्रो मरोः पुत्रःप्रशुश्रुकः। प्रशुश्रुकस्य पुत्रोऽभूदम्बरीषो महाद्युतिः॥२९॥ व्यजीजनत् ॥२०॥२१॥ स राजेति । यः इष्ट्वा दीक्षां कृत्वा पर्वणि वेगेन अम्बुवेगेन इमाः प्रजाः त्रासयन्तं समुद्रम् अखानयत् ॥२२॥ असमन इति । नः श्रुतम् अस्माभिः श्रुतमित्यर्थः ॥ २३-२६ ॥ कल्माषपादेति । तदीयं वसिष्टशापाद्राक्षसत्वं प्राप्तस्य कल्माषपादस्य। घसा देवी तमृषिमनुमान्य सम्पज्य ततो गृहमागम्ये पद्मपत्रसमानाक्षं पुर्व व्यजायत व्यजनयत् ॥२०॥ २१ ॥ इष्ट्वा दीक्षां कृत्वा। पर्वणिं वेगेन अम्बुवेगेन । इमाःप्रजाः ॥३२४॥ वासयन्तं समुद्रमखानयत, पुरिति शेषः ॥२-२६॥ तद्वीर्य वसिष्ठशापाद्राक्षसत्वं प्राप्तस्य कल्माषपादस्य पराक्रममासाद्य व्यनीनशत् नाशं प्राप्तवानित्यर्थः IN स०-पापकर्मकृत् तद्वत्प्रदर्शकः। श्रीमद्भागवत स्थ पुनयोगेन कुमारप्रदर्शकत्वोक्तेः॥ २३॥ कतक-यः शङ्खणस्तु तत्प्रसिद्ध वीर्य पराक्रमम् । युद्धे प्राय देवात्सहसैन्यो व्यनीमशत् नष्टोऽभूत् । स्वार्थेणिः॥२७॥ For Private And Personal Use Only
SR No.020792
Book TitleValmiki Ramayanam Part 02
Original Sutra AuthorN/A
AuthorAmar Publication
PublisherAmar Publication
Publication Year
Total Pages691
LanguageSanskrit
ClassificationBook_Devnagari
File Size18 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy