SearchBrowseAboutContactDonate
Page Preview
Page 64
Loading...
Download File
Download File
Page Text
________________ Acharya Shri Kalassagarsun Gyarmandie Shri Mahavir Jain Aradhana Kendra www.kabatirth.org ना.रा.भ. ॥२९॥ वराहाभिः श्रेष्ठाभिरित्यर्थः । छन्दपथैर्वृतां स्वच्छन्दगमनयोग्योपवीथीभिरावृताम् । शिरःसातैः शिरसा सातैः, रामोपायनार्थ माल्यमोदकहस्तैः। शुकटी .अ.का. दिवगृहदारामिति शुक्लानि सुधाधवलितानि देवगृहद्वाराणि यस्याम् । ब्रह्मघोषाभिनादितां ब्रह्मयोपेः वेदपारायणघोषैः अभिनादिताम् । “ वेदस्तत्त्वं तपो ब्रह्म" इत्यमरः। रामाभिषेकस्य तिरश्चामप्यानन्दावहत्वात् 'प्रहृष्टवरहस्त्यश्वां सम्प्रणर्दितगोवृषाम्' इत्युक्तम् । गोवृषाः गोपुङ्गवाः । प्रदृष्टमुदितः ।। माल्यमोदकहस्तैश्च द्विजेन्द्रैरभिनादिताम् । शुक्लदेवगृहद्वारा सर्ववादित्रनिस्वनाम् ॥ ४॥ संप्रहृष्टजनाकीर्णा M ब्रह्मघोषाभिनादिताम् । प्रहृष्टवरहस्त्यश्वां संप्रणर्दितगोवृषाम् ॥५॥ प्रहृष्टमुदितैः पौरैरुच्छ्रितध्वजमालिनीम् । अयोध्यां मन्थरा दृष्ट्वा परं विस्मयमागता॥६॥प्रहर्षोत्फुल्लनयनां पाण्डरक्षौमवासिनीम् । अविदूर स्थितां दृष्ट्वा धात्री पप्रच्छ मन्थरा ॥७॥ उत्तमेनाभिसंयुक्ता हर्षेणार्थपरा सती। राममाता धनं किं नु जनेभ्यः सम्प्रयच्छति ॥८॥ अतिमात्रप्रहर्षोऽयं किं जनस्य च शंस मे । कारयिष्यति किं वापि संप्रहृष्टो महीपतिः ॥९॥ प्रहृष्टाः सनातरोमाञ्चादिगात्रविकाराः, मुदिताः मानससन्तोषयुक्ताः तैः । उच्छितेत्या प्रकृतोत्सवकृतध्वजसम्बन्धउच्यते। ध्वजेश्च समलंकृतामित्यत्र नित्यबध्वजत्वमुक्तम्॥३-६||होत्फुल्लनयनामिति । धात्रीम् उपमातरम् । “धात्री स्यादुपमाता"इत्यमरः । प्रहर्षोत्फुल्लनयनामित्यादिविशेषणादियं रामोपमाता ॥७॥ उत्तमेनेति । अर्थपरा सती अर्थपरा सत्यपि । उत्तमेन हर्षेणाभिसंयुक्ता धनं प्रयच्छति किम् । यद्वा अर्थपरा उत्तरोत्तरार्थाभिवृद्धयै धनं । प्रयच्छति। नामग्रहणस्यासह्यत्वादाममातेत्युक्तिः ॥८॥ अतिमात्रेति । जनस्यायमत्यन्तप्रहर्षश्च किं किमर्थम् किंनिमित्तं वा, महीपतिः किं कर्म कारयि सूक्ष्मध्वजः। ध्वजैः स्थूलध्वजैः। छन्नपथैःपूरितनिनोन्नतप्रदेशैर्मार्गः तः। कृताम् अलंकृताम् । छन्दपधैरिति पाठे-छन्दपथानाम उत्सवादिषु जनभूयस्त्वेन स्वैरप्रवेश निर्गमनार्थप्राकारादिभङ्गेन ये क्रियन्ते ते ज्ञेयाः। शिरस्स्नातजनः कृतमङ्गलस्नानजनैः वृता, माल्पमोदकहस्तैश्च श्रीरामोपासनार्थं माल्यमोदकरूपमङ्गलद्रव्याणि Mहस्तेषु दधानेरित्यर्थः । शुक्कानि सुधाधवलितानिदेवगृहाणां द्वाराणि यस्यां ताम्। ब्रह्मघोषाभिनादिताम् ब्रह्म वेदः । प्रहष्टाः सनातरोमामादिगावधिकाराः, मुदिताः|MI मानससन्तोषयुक्ताः तैः संप्रणदितगोवृषाम्-श्रीरामाभिषेकात्तिरश्चामपि महषों जात इत्यर्थः ॥३-६॥ प्रहति । धात्री बालानां स्तन्यप्रदायिनीम् ॥ ७ ॥ उत्तमेनेत्यादि। अर्थपरा धनसंग्रहपरापि कौसल्यायो प्रद्वेषादर्यपरेत्युक्तवती राममाता जनेभ्यः धनं संप्रयच्छति किं नु किं कारणम् ।।८।। जनस्य अतिमात्र प्रहर्षी दृश्यत इति शेषः। For Private And Personal Use Only
SR No.020792
Book TitleValmiki Ramayanam Part 02
Original Sutra AuthorN/A
AuthorAmar Publication
PublisherAmar Publication
Publication Year
Total Pages691
LanguageSanskrit
ClassificationBook_Devnagari
File Size18 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy