SearchBrowseAboutContactDonate
Page Preview
Page 635
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsur Gyanmandir % % तदपत्यं भवानस्तु तादृशमपत्यमस्तु । माभिपत्ता प्राप्तुं नाहतीत्यर्थः ॥ १६-१८॥ तापसधर्मावलम्बनं क्षत्रियाणामप्यस्तीत्याशङ्कयाह-एष हीत्या दिना ॥ १९॥ क इति । प्रत्यक्षं परिदृश्यमानत्यागभोगयुक्तं धर्म परलोकश्रेयःसाधनं प्रजापालनरूपं धर्ममुत्सृज्य संशयस्थमप्रत्यक्षम् अङ्ग तदपत्यं भवानस्तु मा भवान दुष्कृतं पितुः। अभिपत्ता कृतं कर्म लोके धीरविगर्हितम् ॥ १६॥ कैकेयीं मां च तातं च सुहदी बान्धवांश्च नः। पारजानपदान् सवस्त्रिात सर्वमिदं भवान् ॥ १७॥ वचारण्यं वच क्षात्त्र क्क जटाः क्व च पालनम् । ईदृशं व्याहतं कर्म न भवान् कर्तुमर्हति ॥ १८॥ एष हि प्रथमो धर्मः क्षत्रियस्यामि षेचनम् । येन शक्यं महाप्राज्ञ प्रजानां परिपालनम् ॥ १९॥ कश्च प्रत्यक्षमुत्सृज्य संशयस्थमलक्षणम् । आय तिस्थं चरेद्धर्म क्षत्रबन्धुरनिश्चितम्॥२०॥ अथ क्लेशजमेव त्वं धर्म चरितुमिच्छसि। धर्मेण चतुरो वर्णान् पालयन क्लेशमाप्नुहि ॥२१॥ चतुर्णामाश्रमाणां हि गार्हस्थ्यं श्रेष्ठमाश्रमम्। प्राहुर्धर्मज्ञ धर्मशास्तं कथं त्यक्तमर्हसि ॥२२॥ लोपादिसम्भावनया संशयितफलसिद्धिकमित्यर्थः । अलक्षणं लक्षणरहितम् । कियाशक्तिरपूर्व वा इति दुर्निरूपमित्यर्थः। आयातस्थं कालान्तरभावि फलम् । अनिश्चितं क्षत्रियेण प्रथममिदमनुष्टेयमिति केनापि प्रमाणेनानिश्चितम् । तापसधर्म कःक्षत्रियः चरेत्, न कोपीत्यर्थः॥२०॥ अथ क्लेशजमेव त्वं धर्म चरितुमिच्छसि तथापि चातुर्वर्ण्यपालनतत्तद्धर्मस्थापनादिक्केशयुक्तत्वाद्राज्यपालनमेवाचरेत्याह-अथेति ॥२१॥ सर्वाश्रमधर्मापेक्षया श्रेष्ठतमो मन्यते । तदपत्यं पितुरपतनहेतु धात्तदपत्यत्वेनाभिमतम् ॥ १५ ॥ तदिति । तदपत्यं भवानस्तु तादृशपुत्रो भवान् भवतु । धीरबिगर्हितं पितुः कृतं दुष्कृत माभिपत्ता प्राप्तुं नाहतीत्यर्थः ॥ १५-१८ ॥ तापसधर्मावलम्बनं क्षत्रियाणामप्यस्तीत्याशङ्कयाह-एष इति ॥ १९ ॥ प्रत्यक्ष परिदृश्यमानत्यागभोगयुक्तम् प्रजापरि ७ पालनं धर्ममुत्सृज्य संशयस्थम् अप्रत्यक्षम् अलक्षणं लक्षणरहितं दुर्निरूपमिति यावत् । आयतिस्पं कालान्तरभावि फलं अनिश्चितं क्षत्रियेण प्रथममिदमेवानुष्ठेय मिति केनापि प्रमाणेनानिधितं धर्म परलोकश्रेयस्साधनं तव धर्म का क्षत्रबन्धुश्चरेत न कोपीत्यर्थः ॥ २०-२२ ॥ इत्यस्मात्करणे यत्प्रत्यये रूपम् । अपतनहेतुरपत्पमि युक्तं मवाते ॥ १५॥ तदपत्यम् अन्वर्थकापत्यशब्दवाच्यः । पितुर्युकृतं भवान् नानुमन्यतामिति शेषः ॥१९॥ % % 4 For Private And Personal Use Only
SR No.020792
Book TitleValmiki Ramayanam Part 02
Original Sutra AuthorN/A
AuthorAmar Publication
PublisherAmar Publication
Publication Year
Total Pages691
LanguageSanskrit
ClassificationBook_Devnagari
File Size18 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy