________________
www.kabatirth.org
Acharya Shri Kalassagarsun Gyarmandie
Shri Mahavir Jan Aradhana Kendra
तत्पश्चात् शवमः तत्पश्चात्सुमन्त्रबगत इत्याद-सुमन्त्र इति । सुमन्त्रोप्यदूरात् समीपे शत्रुनमन्वपद्यत अन्यगच्छत् । तत्र हेतुमाह रामेति । रामदर्शनज स्तर्षः रामदर्शनमदिइय जनितोऽभिलाषः। “कामोऽभिलापस्तश्च" इत्यमरः। तस्य शवनस्पच चकारात् सुमन्त्रस्प चास्तिहीत्यर्थः। सुमन्त्रस्य त्वरितागमनात् वसिष्ठ एपमात्रानयने नियुक्त इत्यावेदितम् ॥ ३॥ गच्छन्निति । तापसालयसंस्थितां तापसाळयानां मध्ये स्थिताम्, तापसालयसमान
सुमन्त्रस्त्वपि शत्रुघ्नमदूरादन्वपद्यत । रामदशेनजस्तषों भरतस्यव तस्य च ॥ ३॥ गच्छन्नेवाथ भरतस्तापसा लयसंस्थिताम् । भ्रातुः पर्णकुटी श्रीमानुटजं च ददर्श ह ॥ ४॥ शालायास्त्वगृतस्तस्या ददर्श भरतस्तदा । काष्ठानि चावभयानि पुष्पाण्युपचितानि च ॥५॥ सलक्ष्मणस्य रामस्य ददाश्रममीयुषः । कृतं वृक्षेष्वभि ज्ञानं कुशचीरैः क्वचित् कचित्॥६॥ ददर्श च बने तस्मिन् महतः सञ्चयान् कृतान् ।मृगाणां महिषाणां च करीषैः
शीतकारणात् ॥७॥ गच्छन्नेव महाबाहुर्युतिमान् भरतस्तदा। शत्रुघ्नं चाब्रवीदृष्टस्तानमात्यांश्च सर्वशः॥८॥ संस्थानामितिवार्थः। पर्णकुटीम् भायगारभूता पर्णशालाम् । उटजं दिक्षया समागतेः तापसेःसह सुखावस्थानार्थमुपकल्पिता पर्णशालाम् । यदाभातुः पर्णकुटी सीतया सदशपना निर्मिता पर्णशालाम् । श्रीमान तादात्विकपीतिजनितकान्तिमान् । उटनं दिवावस्थानार्थ कल्पितं पर्णमण्डपम् । यद्वार पर्णशाला.महाशालाम् । उर्ज तन्मध्यतिसदावस्थानास्थानम् । तथेव वक्ष्यति ददर्श महतीमित्यादिना । ददर्श चितरुत्प्रेक्षितवान् ॥१॥ चिह्नान्ये वाह-शालाया इत्यादिना । काष्ठानि रात्री प्रकाशाय ज्वलनीयानि । पुष्पाणि पूजार्थानि ॥५॥ सलक्ष्मणस्पेति । ईयुषः जलाशयादाश्रमं गच्छतो रामस्य । “उपेयिवाननाश्चाननूचानच" इत्यत्र नात्रोपसर्गस्तन्त्रम् । अन्योपसर्गपूर्वानिरुपसर्गाच्च भवत्येवेति वृत्तिकृतोक्तत्वादनुपसर्गपूर्वादिणः कसुः। कुशादिभिः कृतम् अभिज्ञानं बिहम्, अन्योन्यस्य गमनागमनपरिज्ञानार्थ कृतं चिह्नं ददर्श ॥६॥ ददर्श चेति । करीषैः कृतान सञ्चया नित्यन्वयः । शीतकारणात शीतनिवारणार्थम् ॥७॥ गच्छन्निति । अमात्यान सुमन्त्रम्, बहुवचनं पूजार्थम् । यद्वा अनेनैवावगम्यते अन्येप्यमात्याः सुम
रामदर्शनजस्तः रामदर्शनमविश्य जनितामिलापः । तस्य शत्रुघ्नस्य चकारेण सुमन्त्रस्य च ॥३॥ तापसालयसंस्थिता तापसालयसमानसंस्थानों पर्णकुटीम् अग्न्य Mगारनिवासभूता पर्णशालामुटजंगबहिन्सुखावस्थानार्थमुपकल्पितमाश्रमं च ददशेत्यर्थः ॥४॥ उपचितानि संपादितानि ॥५॥ आश्रमम् ईपुषः प्राप्तवतःM
कृतमभिज्ञान मार्गपरिज्ञानार्थ कृतचितम् । कुशची कशः बल्कलैः॥६॥ मुगाणां महिषाणां करीः कृतान सञ्चयानिति सम्बन्धः ॥ ७॥ एषमेतान पदार्थान ।
For Private And Personal Use Only