SearchBrowseAboutContactDonate
Page Preview
Page 557
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsur Gyanmandir अभिवायेति । संसिद्धः लब्धाशीर्वादः। आमन्त्र्य आपृच्छय । युज्यतां गमनाय सन्नयतामिति स्वसैन्यमचोदयत् ॥३३॥ तत इति । वाजिरथान् वाजिनो। थांश्च । युक्त्वा संनए । युक्तानितिपाठे सजीकृतान् । प्रयाणार्थी प्रयाणकासी ॥३२॥ गजकन्याःकरणवः। हेमकक्ष्याः हेममयबन्धनरज्जवः । सघोषाः Mघण्टाघोषयुक्ताः । पताकिन इत्यत्र “पुमान स्त्रिया" इत्येकशेषः ॥३३॥ विविधानीति । प्रययुरित्यत्र सादिन आरुह्येति शेषः । यदा यानानीति तत्स्था अभिवाद्य तु संसिद्धः कृत्वा चैनं प्रदक्षिणम् । आमन्त्र्य भरतः सैन्यं युज्यतामित्यचोदयत्॥३१॥ ततो वाजिस्थान युक्त्वा दिव्यान हेमपरिष्कृतान् । अध्यारोहत् प्रयाणार्थी बहून् बहुविधो जनः ॥ ३२॥ गजकन्या गजाश्चैव हेम कक्ष्याः पताकिनः । जीमूता इव धर्मान्ते सघोषाः सम्प्रतस्थिरे ॥३३॥ विविधान्यपि यानानि महान्ति च लघूनि च । प्रययुः सुमहार्हाणि पादैरेव पदातयः ॥ ३४ ॥ अथ यानप्रवेकैस्तु कौसल्याप्रमुखाः स्त्रियः । रामदर्शन कांक्षिण्यः प्रययुर्मुदितास्तदा ॥ ३५॥ चन्द्रार्कतरुणाभासां नियुक्तां शिविका शुभाम् । आस्थाय प्रययौ श्रीमान भरतः सपरिच्छदः ॥ ३६॥ सा प्रयाता महासेना गजवाजिरथाकुला । दक्षिणां दिशमावृत्य महामेघ इवोत्थितः ॥३७॥ वनानि तु व्यतिक्रम्य जुष्टानि मृगपक्षिभिः। गङ्गायाः परवेलायां गिरिष्वपि नदीषु च ॥३८॥ लक्ष्यन्ते। पदातयः पादेव ययुः यानैः समं ययुरितिभावः ॥३४॥ अथेति । यानप्रवेकर्यानोत्तमैः। "प्रवेकानुत्तमोत्तमाः" इत्यमरः ॥३५॥ चन्द्रार्केति ।। चन्द्रार्कतरुणाभासा तरुणचन्द्रार्ककान्तिम् । नियुक्तां वसिष्ठादिभिराज्ञप्ताम् । सपरिच्छदः सपरिवारः ॥ ३६॥ सेत्यादिश्वोकद्वयमेकं वाक्यम् || Mगङ्गायाः दक्षिणवाहिन्याः। परवेलायां पश्चिमभागे स्थितेति शेषः । महासेना वनानि व्यतिक्रम्य गिरिषु नदीषु च विश्रम्येति शेषः। उत्थितो मेघ इव केय्या देवप्रेरितत्वादिति भावः ॥ २९ ॥ ३०॥ संसिद्धः कृताशीर्वाद इत्यर्थः ॥ ३१॥ वाजिरथान् वाजिनश्च रथांश्च । युक्तान् सजीकृतान् ॥३२॥ गजकन्याः करेणवः ॥ ३३ ॥ ३४ ॥ यानप्रवेकैः यानश्रेष्ठैः ॥ ३५ ॥ चन्द्रार्कतरुणाभासाम् तरुणचन्द्रार्कसदृशामित्यर्थः । नियुक्तो सज्जीकृताम् ॥ ३६ ॥ सा प्रयाते पत्यादिश्लोकद्वयमेकं वाक्यम् । गङ्गायाः परवेलायां दक्षिणकूले निविष्टा सा सेना उस्थितो मेघ इव दक्षिणां दिशमावृत्य गिरिष्वपि नदीषु च बनानि For Private And Personal Use Only
SR No.020792
Book TitleValmiki Ramayanam Part 02
Original Sutra AuthorN/A
AuthorAmar Publication
PublisherAmar Publication
Publication Year
Total Pages691
LanguageSanskrit
ClassificationBook_Devnagari
File Size18 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy