SearchBrowseAboutContactDonate
Page Preview
Page 526
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsur Gyanmandir १२६०॥ वारणम्" इत्यमरः । उपोह्य धृत्वा अस्य परितोऽतिष्ठत्, सर्वतोरक्षणार्थ प्रदक्षिणं चचारेत्यर्थः। निशा निशायाम् । अत्यन्तसंयोगे द्वितीया। केवलमित्या नेन शयननिद्राराहित्यं लक्ष्मणस्योच्यते ॥२२॥ तत इति । अहं चोत्तमबाणचापधृत् एको प्राता नगरात वनानि निरगमयत्, अयमपरःसुषुप्तिदशायां। टी.अ.का. ततस्त्वहं चोत्तमबाणचापधृत् स्थितोऽभवं तत्र स यत्र लक्ष्मणः। अतन्द्रिभिर्जातिभिरात्तकार्मुकैर्महेन्द्रकल्पं परि पालयंस्तदा ॥२३॥इत्यार्षे श्रीरामायणे वाल्मीकीये आदिकाव्ये श्रीमदयोध्याकाण्डे सप्ताशीतितमः सर्गः॥८॥ तच्छ्रुत्वा निपुणं सर्वं भरतः सह मन्त्रिभिः। इड्डदीमूलमागम्य रामशय्यामवेक्ष्यताम्॥१॥ अबवीजननीःसर्वा इह तेन महात्मना। शर्वरी शयिता भूमाविदमस्य विमर्दितम्॥२॥ महाभागकुलीनेन महाभागेन धीमता। जातो दशरथे नोया न रामः स्वप्तुमर्हति॥३॥ अजिनोत्तरसंस्तीर्णे वरास्तरणसञ्चये। शयित्वा पुरुषव्याघ्रः कथं शेते महीतले॥४॥ किमपि कुर्यादिति शङ्कया सज्जायुधःसन् यत्रयत्र स लक्ष्मणः स्थितः तत्रतत्र स्थितोऽभवम् प्रतिपदं लमनुसृतवानभवमित्यर्थः। अतन्द्रिभिातिभिरात कार्मुके मम परिकराश्च अयं वनचरो निषादजातीयः रामे किञ्चित्करिष्यतिचेत् एनं च प्रहराम इति सावधाना मां प्रतिपदमन्वसरनित्यर्थः । एवमस्थाने | भयशङ्किभिः कृतम्, वस्तुतः स न केनचित् परिभाव्य इत्याह महेन्द्रकल्पमिति ॥२३॥ इति श्रीगोविन्दराजविरचिते श्रीरामायणभूषणे पीताम्बराख्याने अयोध्याकाण्डव्याख्याने सप्ताशीतितमः सर्गः॥ ८७ ॥ तदित्यादिश्लोकद्वयमेकं वाक्यम् । निपुणं सावधानमित्यर्थः। तेन रामेण । इह भूमो । शर्वरी शयिता शर्वर्या शयनं कृतम् । निष्ठाया अधिकरणत्वस्याभिहितत्वाच्छवरीशब्दात् प्रथमा, इदमेषामासितमितिवत् । इदमस्य विमर्दितमित्यत्राप्यधिकरणे निष्ठा । "क्तस्य च वर्तमाने" इति कर्तरि षष्ठी । अस्मिन्नेतत्कर्तृकं विमर्दनमित्यर्थः॥१॥२॥ महाभागेति । महाभागेन महानुभावेन । दश। रथेनेति पञ्चम्यर्थे तृतीया ॥३॥ अजिनेति । अजिनोत्तरसंस्तीणे अजिनरूपोत्तरच्छदेन संस्तीर्णे। अजिनशब्देन “कदलीकन्दलीचीनश्चमूरुप्रियका तलाकुलित्रवान तलं ज्याघातवारणम् । अड्डलिबम् अडलिवाणम् तदुभयवान् । इषुधी तूणीरौ उपोह्य धृत्वा । केवलमित्यनेन लक्ष्मणसम्बन्धिशयननिद्राराहित्य मुच्यते ॥२२॥२३॥ इति श्रीमहेश्वरतीर्थ० श्रीरामायणतत्वदीपिकाख्यायामयोध्याकाण्डव्याख्यायां सप्ताशीतितमः सर्गः॥८॥शा तेन रामेण शर्वरीशयितं शर्वर्या ॥२६॥ शयितम् । अस्य रामस्य । विमर्दितं विमर्दनम् ॥२॥ महाभागेति । दशरथेनेति हेतो तृतीया पक्षम्यर्थे वा ॥३॥ अजिनेति । अजिनोत्तरसंस्तीर्णे अजिनोत्तर For Private And Personal Use Only
SR No.020792
Book TitleValmiki Ramayanam Part 02
Original Sutra AuthorN/A
AuthorAmar Publication
PublisherAmar Publication
Publication Year
Total Pages691
LanguageSanskrit
ClassificationBook_Devnagari
File Size18 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy