SearchBrowseAboutContactDonate
Page Preview
Page 493
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsur Gyanmandir dसुमन्त्र इति । सर्वभूतभवाभवी सर्वभूतोत्पत्तिविनाशौ ॥ २४ ॥ २५ ॥ अश्रूणीति । परिमृदन्ती मार्जयन्ती । तनयो राजपुत्रौ । अपराः क्रिया: अस्थिसञ्चयनादिकाः । प्रतीतिशेषः ॥ २६ ॥ इति श्रीगो श्रीरामायणभूषणे पीताम्बर• अयोध्याकाण्डव्याख्याने सप्तसप्ततितमः सर्गः ॥ ७७ ॥ सुमन्त्रश्चापि शत्रुन्नमुत्थाप्याभिप्रसाद्य च । श्रावयामास तत्त्वज्ञः सर्वभूतभवाभवौ ॥ २४ ॥ उत्थितौ च नरव्याघ्रौ प्रकाशेते यशस्विनौ । वर्षातपपरिक्लिन्नौ पृथगिन्द्रध्वजाविव ॥ २५॥ अश्रूणि परिमृद्गन्तौ रक्ताक्षी दीनभाषिणौ । अमात्यास्त्वरयन्ति स्म तनयो चापराः क्रियाः ॥ २६ ॥ इत्यार्षे श्रीरामायणे वाल्मीकीये आदिकाव्ये श्रीमदयोध्याकाण्डे सप्तसप्ततितमः सर्गः ॥७७ ॥ अथ यात्रा समीहन्तं शत्रुघ्नो लक्ष्मणानुजः। भरतं शोकसन्तप्तमिदं वचनमब्रवीत् ॥१॥ गतिर्यः सर्वभूतानां दुःखे किंपुनरात्मनः। स रामःसत्त्वसम्पन्नः स्त्रिया प्रवाजितो वनम् ॥२॥ बलवान वीर्यसम्पन्नो लक्ष्मणो नाम योऽप्यसौ । किं न मोचयते रामं कृत्वा स्म पितृनिग्रहम् ॥३॥ अथेत्यादि । अथ अपरक्रियां निर्वय गृहं प्रति गमनानन्तरं यात्रा रामसमीपगमनं समीहन्तं समीहमानम्, यात्रोद्युक्तमित्यर्थः ॥ १॥ गतिरिति । सर्व । भूतानां प्राणिमात्रस्य दुःखे सति यो गतिः स आत्मनोदुःखे सति गतिरिति किंपुनः किंवक्तव्यम् । एवं दुःखनिस्तारक्षमो रामः सत्त्वसम्पन्नोपि बलसम्पM नोपि स्त्रिया अत्यन्ताबलया वनं प्रवाजितः इदमत्यन्तचित्रमिति भावः॥२॥ पितृपरतन्त्रो रामः किङ्करोत्वित्यवाह-बलवानित्यादिना। नामेति कुत्सने " नाम प्राकाश्यसम्भाव्यकोषोपगमकुत्सने" इति वैजयन्ती । लक्ष्मणोनाम योऽपीत्यनादरोक्तिः । असो पितृनिग्रहं कृत्वापि राम वनवासात् किं न । समन्त्र इति । सर्वभूतभवाभवं सर्वभूतानामुत्पत्तिविनाशी ॥ २४ ॥ २५ ॥ अश्रूणीति । अपराः क्रियाः उदिश्येति शेषः ॥ २६ ॥ इति श्रीमहेश्वरतीर्थविरचितायां । श्रीरामायणतस्वदीपिकारुयायां अयोध्याकाण्डव्याख्यायो सप्तसततितमः सर्गः ॥ ७७ ॥ अयेत्यादि । यात्रा रामानयनं प्रति गमनम् । समीइन्तं विचारयन्तम् ॥१॥ गतिरिति । यो रामः दुःखे सङ्कटे प्राप्ते सति सर्वभूतानां गतिः निवारकत्वेन प्रायः सः आत्मनः स्वस्य किं पुनः स रामः खिया स्वायत्तीकृतभर्तृकया कैकेय्या वनं प्रवाजितः, रामस्त्वेतदनुचितं कृतवानिति भाषः॥२॥ रामो राज्यकाझ्या पितृवचनोल्लकनं कृतवानित्यपयशोभयादेवं करोतु, लक्ष्मणस्तु कथमनुमतिला For Private And Personal Use Only
SR No.020792
Book TitleValmiki Ramayanam Part 02
Original Sutra AuthorN/A
AuthorAmar Publication
PublisherAmar Publication
Publication Year
Total Pages691
LanguageSanskrit
ClassificationBook_Devnagari
File Size18 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy