________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsur Gyanmandir
dसुमन्त्र इति । सर्वभूतभवाभवी सर्वभूतोत्पत्तिविनाशौ ॥ २४ ॥ २५ ॥ अश्रूणीति । परिमृदन्ती मार्जयन्ती । तनयो राजपुत्रौ । अपराः क्रिया: अस्थिसञ्चयनादिकाः । प्रतीतिशेषः ॥ २६ ॥ इति श्रीगो श्रीरामायणभूषणे पीताम्बर• अयोध्याकाण्डव्याख्याने सप्तसप्ततितमः सर्गः ॥ ७७ ॥
सुमन्त्रश्चापि शत्रुन्नमुत्थाप्याभिप्रसाद्य च । श्रावयामास तत्त्वज्ञः सर्वभूतभवाभवौ ॥ २४ ॥ उत्थितौ च नरव्याघ्रौ प्रकाशेते यशस्विनौ । वर्षातपपरिक्लिन्नौ पृथगिन्द्रध्वजाविव ॥ २५॥ अश्रूणि परिमृद्गन्तौ रक्ताक्षी दीनभाषिणौ । अमात्यास्त्वरयन्ति स्म तनयो चापराः क्रियाः ॥ २६ ॥ इत्यार्षे श्रीरामायणे वाल्मीकीये आदिकाव्ये श्रीमदयोध्याकाण्डे सप्तसप्ततितमः सर्गः ॥७७ ॥
अथ यात्रा समीहन्तं शत्रुघ्नो लक्ष्मणानुजः। भरतं शोकसन्तप्तमिदं वचनमब्रवीत् ॥१॥ गतिर्यः सर्वभूतानां दुःखे किंपुनरात्मनः। स रामःसत्त्वसम्पन्नः स्त्रिया प्रवाजितो वनम् ॥२॥
बलवान वीर्यसम्पन्नो लक्ष्मणो नाम योऽप्यसौ । किं न मोचयते रामं कृत्वा स्म पितृनिग्रहम् ॥३॥ अथेत्यादि । अथ अपरक्रियां निर्वय गृहं प्रति गमनानन्तरं यात्रा रामसमीपगमनं समीहन्तं समीहमानम्, यात्रोद्युक्तमित्यर्थः ॥ १॥ गतिरिति । सर्व । भूतानां प्राणिमात्रस्य दुःखे सति यो गतिः स आत्मनोदुःखे सति गतिरिति किंपुनः किंवक्तव्यम् । एवं दुःखनिस्तारक्षमो रामः सत्त्वसम्पन्नोपि बलसम्पM नोपि स्त्रिया अत्यन्ताबलया वनं प्रवाजितः इदमत्यन्तचित्रमिति भावः॥२॥ पितृपरतन्त्रो रामः किङ्करोत्वित्यवाह-बलवानित्यादिना। नामेति कुत्सने " नाम प्राकाश्यसम्भाव्यकोषोपगमकुत्सने" इति वैजयन्ती । लक्ष्मणोनाम योऽपीत्यनादरोक्तिः । असो पितृनिग्रहं कृत्वापि राम वनवासात् किं न । समन्त्र इति । सर्वभूतभवाभवं सर्वभूतानामुत्पत्तिविनाशी ॥ २४ ॥ २५ ॥ अश्रूणीति । अपराः क्रियाः उदिश्येति शेषः ॥ २६ ॥ इति श्रीमहेश्वरतीर्थविरचितायां । श्रीरामायणतस्वदीपिकारुयायां अयोध्याकाण्डव्याख्यायो सप्तसततितमः सर्गः ॥ ७७ ॥ अयेत्यादि । यात्रा रामानयनं प्रति गमनम् । समीइन्तं विचारयन्तम् ॥१॥ गतिरिति । यो रामः दुःखे सङ्कटे प्राप्ते सति सर्वभूतानां गतिः निवारकत्वेन प्रायः सः आत्मनः स्वस्य किं पुनः स रामः खिया स्वायत्तीकृतभर्तृकया कैकेय्या वनं प्रवाजितः, रामस्त्वेतदनुचितं कृतवानिति भाषः॥२॥ रामो राज्यकाझ्या पितृवचनोल्लकनं कृतवानित्यपयशोभयादेवं करोतु, लक्ष्मणस्तु कथमनुमतिला
For Private And Personal Use Only