________________
Shri Mahavir Jain Aradhana Kendra
www.kabatirth.org
Acharya Shri Kalassagarsuri Gyanmandir
चा.रा.भ. ॥२२॥
कारणेन विना आह्वानकारणोक्तिं विना। त्वरयानीतः द्रुतं वसिष्ठनानीतः। अनवेतिचिन्तासमर्थतोक्तिः ॥३५॥ श्रुता इति । नः अस्माभिः आकारान् ।
काटो.अ.का. वक्ष्यमाणान् तान् तादृशान् । इह नगरे ॥ ३६ ॥ आकारानेव दर्शयति-संमार्जनविहीनानीत्यादिना । सम्मार्जनविहीनानि कानिचित्कुटुम्बिभवनास
श्रुता नो यादृशाः पूर्व नृपतीनां विनाशने। आकारांस्तानहं सर्वानिह पश्यामि सारथे॥३६॥ सम्मार्जनविहीनानि परुषाण्युपलक्षये । असंयतकवाटानि श्रीविहीनानि सर्वशः ॥ ३७॥ बलिकर्मविहीनानि धूपसम्मोदनेन च । अनाशिनकुटुम्बानि प्रभाहीनजनानि च । अलक्ष्मीकानि पश्यामि कुटुम्बिभवनान्यहम् ॥ ३८ ॥ अपेतमाल्य शोभान्यप्यसंमृष्टाजिराणि च । देवागाराणि शून्यानि न चाभान्ति यथापुरम् ॥ ३९ ॥ देवतार्चाः प्रविद्धाश्च यज्ञ गोष्ठयस्तथाविधाः। माल्यापणेषु राजन्ते नाद्य पण्यानि वा तथा ॥४०॥ दृश्यन्ते वणिजोऽप्यद्य न यथापूर्वमत्र वै । ध्यानसंविग्रहृदया नष्टव्यापारयन्त्रिताः ॥४१॥ देवायतनचैत्येषु दीनाः पक्षिगणास्तथा । मलिनं चाश्रु
पूर्णाक्षं दीनं ध्यानपरं कृशम् ॥ ४२॥ नीति शेषः ॥ ३७॥ बलिकर्मविहीनानीति । धूपसंमोदनेन धूमपरिमलेन विहीनानीत्यनुकर्षः । अनाशितकुटुम्बानि अभोजितकुटुम्बानि । ण्यन्त । प्रयोगः । भोजयितृणामपि दुःखाकान्ततया पाकयनाभावात् ॥ ३८॥ अपेतेति। अपेता माल्पशोभा द्वारि बद्धपुष्पदामशोभा येभ्यस्तानि । शून्यानि पूजकपरिचारकादिरहितानि ॥ ३९ ॥ देवतार्चा इति । देवतार्चाः देवपूजाः। प्रविद्धालुप्ताः । “अर्चा पूजाप्रतिमयोः" इति वैजयन्ती । यज्ञगाष्ठयः यज्ञसभाः तथाविधाः प्रविद्धा इत्यर्थः । पण्यानि क्रयपुष्पाणि ॥ ४०॥ दृश्यन्त इति । ध्यानसंविग्रहदयाः ध्यानासक्तहृदया। नष्टव्यापारयन्त्रिताः
नष्टक्रयविकयादिव्यापाराः। यन्त्रिताः निरुद्धाश्च “यन्त्रि संकोचे" इतिधातुः ॥४१॥ देवायतनति । स्त्रीपुंसेति निपातनात् समासान्तोऽप्रत्ययः Vतान तादशान ॥ ३८ ॥ आकारानेवाह-सम्माजनेत्यादि । असंयतकबाटानीत्यादिश्लोकद्वयमेकं वाक्यम् । अनाशितकदम्बानि अभोजित कटम्बानि ॥३७-१९॥
॥२२७॥
" देवतार्चाः देवताविग्रहाः । प्रविद्धाः विभिन्ना इत्यर्थः । नष्टम्यापारयन्त्रिताः नष्टक्रयविक्रयादिव्यापारे वशीकृताः, नष्टक्रयविक्रयादिव्यापारत्वाविरुद्धा
For Private And Personal Use Only