________________
Shri Mahavir Jain Aradhana Kendra
www.kabatirth.org
Acharya Shri Kalassagarsuri Gyarmandir
वा.रा.भ.
१७
॥२१॥
सत्राणि महायज्ञान् । यत्र सर्वे यजमानाः सर्वे ऋत्विजः । नान्वासते नानुतिष्ठन्ति, विघ्नभयात् ॥ १३॥ यज्वनः यज्वानः । वसुसम्पन्ना अपि धन की सम्पन्ना अपि । आप्तदक्षिणाः भूरिदक्षिणाः। न विसृजन्ति न दिशन्ति । आख्यत्वव्यानेन दण्डभयादितिभावः॥१४॥ नटाः नाट्याभिनयसमाः,
स०६७ नर्तकाः नर्तनमात्रसमर्थाः, प्रभूताः बहुलाः नटनर्तका येषु ते तथोक्ताः। उत्सवा देवतोत्सवाः ।समाजाः तीर्थयात्राः। एतदुभयाभावे राष्ट्रहानिरित्यभि नाराजके जनपदे महायज्ञेषु यज्वनः । ब्राह्मणा वसुसम्पन्ना विसृजन्त्याप्तदक्षिणाः ॥१४॥नाराजके जनपदे प्रभूत नटनर्तकाः । उत्सवाश्च समाजाश्च वर्धन्ते राष्ट्रवर्धनाः ॥ १५॥ नाराजके जनपदे सिद्धार्था व्यवहारिणः । कथाभिरनुरज्यन्ते कथाशीलाः कथाप्रियैः॥ १६॥ नाराजके जनपदे उद्यानानि समागताः । सायाह्ने क्रीडितुं यान्ति कुमार्यो हेमभूषिताः ॥ १७॥ नाराजके जनपदे वाहनैः शीघ्रगामिभिः । नरा निर्यान्त्यरण्यानि नारीभिः सह कामिनः ॥ १८॥ नाराजके जनपदे धनवन्तः सुरक्षिताः। शेरते विवृतद्वाराः कृषिगोरक्षजीविनः ॥ १९॥
नाराजके जनपदे बद्धघण्टाविषाणिनः । अटन्ति राजमार्गेषु कुञ्जराः षष्टिहायनाः ॥२०॥ प्रायेणाह राष्ट्रवर्धना इति ॥ १५॥ व्यवहारिणः कमप्यर्थमुद्दिश्यान्योन्यं विवदमानाः। सिद्धार्थाः लब्धप्रयोजनाः । न भवन्ति निरूपणनियमन । कतुरभावादुत्कोचप्रायत्वाञ्चेति भावः। यद्वा व्यवहारिणः कयविक्रयरूपेण व्यापारेण जीवन्तः । कथाशीला इतिहासपुराणादिकथावदनशीलाः कथाप्रियः कथासु तत्परैः श्रोतृभिः। कथाभिः हेतुभिः । नानुरज्यन्ते अनुरक्तान क्रियन्ते । श्रोतृणां स्वाथ्याभावादिति भावः। यदा कथाशीला वाव दूकाः कथाभिः वादजल्पवितण्डाभिः । कथाप्रियः सामाजिकः सह । नानुरज्यन्ते न तुष्यन्ति । तत्पारितोषिकादिप्रदराजाभावात् ॥ १६॥ समावे गताः सङ्घीभूताः ।न यान्ति पुष्पापचयाद्यर्थं सखीभिः सह न यान्ति । चोरभयादिति भावः ॥ १७॥ शीघ्रगामिभिवहिनः स्थैरित्यर्थः ।ना निर्यान्ति परिभवशयेति भावः ॥ १८॥ विवृतद्वारा न शेरते किन्तु बद्धकपाटा एवं ॥१९॥ विषाणिनः प्रशस्तदन्ताः । षष्टिहायनाः। यज्वनः यज्वानः ॥ १४ ॥ उत्सवाः देवतायुत्सवाः । समाजः परिषदः यात्रा इत्यर्थः ॥ १५ ॥ व्यवहारिणः कमप्यर्धमुदिक्ष्य अन्योन्यं विवदमानाः । सिद्धार्था निर्णीतार्था न भवन्ति । यद्वा व्यवहारिणः क्रयविक्रयरूपेण व्यापारण ये जीवन्ति ते व्यवहारिणः सिद्धार्था निष्पन्नप्रयोजना न भवन्ति । किन कथाशीला: इतिहास
॥२१७॥
For Private And Personal Use Only