SearchBrowseAboutContactDonate
Page Preview
Page 402
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kalassagarsur Gyarmandie षा.रा.भ./हेतुमाह बाहू रामस्य संश्रिता । परिवान्तर्गताः किं विभ्यतीति भावः ॥२०॥न शोच्या इति । ते रामादयः । आत्मानः वयम् । इदं चरितं पितृवचन टी अ.का One ॥१९८॥ परिपालनरूपं चरित्रम् शाश्वतम् आचन्द्रार्कम् ॥ २१॥ विधूयेति । महर्षियाते महर्षिभिः प्राप्ते ॥ २२ ॥ तथापीत्युक्तं विवृणोति-सूतेनेत्यादिना । सुयुक्तवादिना सूतेन तथा निवार्यमाणापि सुतशोककर्शितत्वात् देवी प्रियेत्यादिकूजितान विरराम ॥ २३ ॥ इति श्रीगोविन्दराजविरचिते श्रीरामा न शोच्यास्ते न चात्मानः शोच्यो नापि जनाधिपः । इदं हि चरितं लोके प्रतिष्ठास्यति शाश्वतम् ॥२१॥ विधूय शोकं परिहृष्टमानसा महर्षियाते पथि सुव्यवस्थिताः। क्नेरता वन्यफलाशनाः पितुः शुभां प्रतिज्ञा परिपालयन्ति ते ॥२२॥ तथापि मूतेन सुयुक्तवादिना निवार्यमाणा सुतशोककर्शिता। न चैव देवी विरराम कूजितात् प्रियेति पुत्रेति च राघवेति च ॥२३॥ इत्याचे श्रीरामायणे वाल्मीकीये आदि. श्रीमदयोध्याकाण्डे षष्टितमः सर्गः ॥६०॥ वनं गते धर्मपरे रामे रमयतां वरे । कौसल्या रुदती स्वार्ता भर्तारमिदमब्रवीत् ॥ १॥ यद्यपि त्रिषु लोकेषु पृथितुं ते महद्यशः । सानुक्रोशो वदान्यश्च प्रियवादी च राघवः ॥२॥ कथं नरवर श्रेष्ठ पुत्रौ तौ सह सीतया । दुःखितौ सुखसंवृद्धौ वने दुःखं सहिष्यतः॥३॥ भूषणे पीताम्बराख्याने अयोध्याकाण्डव्याख्याने पष्टितमः सर्गः ॥६०॥ वनमिति । स्वार्ता सुतरामाः ॥ १॥ यद्यपीति । राघवः दशरथः सानुक्रोशः वदान्यश्च प्रियवादी चेति ते महद्यशः त्रिषु लोकेषु प्रथितम् । यद्यपि तथापि अतिशयितापयशस्करं कृत्यं कृतमिति वाक्यशेषः । तथापि दुःखितो मार्गे दुःखितौ तौ वने कथं दुःखं सहिष्यत इति वक्ष्यमाणेनान्वयो वा । यदा वाईके नानाव्रतोपवासादिमहाप्रयासलब्धं ज्येष्ठमपि। पुत्रमभिषेककाले त्यक्त्वापि प्रतिज्ञां निरूढवानिति ते महद्यशत्रिषु लोकेषु यद्यपि प्रथितं भवति । राघवश्च वदान्यतया दयया प्रियवचनशीलतया मह्यं वाचा पूर्व दत्तं राज्यं न त्यजामीतिवक्तुमक्षमतया च राज्यं दत्तवान् अतस्तस्यापि महद्यश इति युवयोरिदं युक्तमस्तु, तथापि तो कथं दुःखं नति । ते रामादयः । आत्मानो वयम् । इदं चरितं पितृवचनपरिपालनरूपम् ॥ २१॥ विधयेति । महर्षियाते महर्षिभिर्याते प्राप्ते ॥ २२ ॥ २३ ॥ इति श्रीमहेश्वर तीर्थविरचितायां श्रीरामायणतत्वदीपिकाख्यायां अयोध्याकाण्डव्याख्यायां षष्टितमः सर्गः ॥ ६॥ वनमिति । स्वार्ता सुतरामार्ता ॥१॥ यद्यपीति । राघवो दशरथः । सानुक्रोशः सदयः। वदान्यः बहुप्रदः। प्रियवादी चेति ते महद्यशः त्रिवु लोके प्रथितं प्रसिद्धं यद्यपि तथापि ततोप्यतिशयितापयशस्करं कृत्य AAJ For Private And Personal Use Only
SR No.020792
Book TitleValmiki Ramayanam Part 02
Original Sutra AuthorN/A
AuthorAmar Publication
PublisherAmar Publication
Publication Year
Total Pages691
LanguageSanskrit
ClassificationBook_Devnagari
File Size18 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy