SearchBrowseAboutContactDonate
Page Preview
Page 386
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsur Gyanmandir षा.रा.भू. १९. टी.अ.का. धूसरिताङ्गम् । धूतं कम्पितम् । परमार्तवत् परमार्त इव, दीन इत्यर्थः॥४॥ पूर्वसर्गे यथोक्तमित्युक्तं विवरीतुं प्रश्नमवतारयति-कनु वत्स्यतीत्यादिना ॥५॥ दुःखमित्येतत् क्रियाविशेषणम् । शयनोचितःमहाईशयनोचितः॥६॥७॥ व्यालेरजगरादिभिः। मृगैः सिंहव्याघ्रादिदुष्टमृगैः। उपस्थितो उपाश्रितो। आसित वनु वत्स्यति धर्मात्मा वृक्षमूलमुपाश्रितः । सोऽत्यन्तसुखितःसूत किमशिष्यति राघवः ॥५॥ दुःखस्यानुचितो दुःखं सुमन्त्र शयनोचितः। भूमिपालात्मजो भूमौ शेते कथमनाथवत् ॥ ६॥ यं यान्तमनुयान्ति स्म पदातिरथ कुञ्जराः । स वत्स्यति कथं रामो विजनं वनमाश्रितः॥७॥ व्यालैम॒गैराचरितं कृष्णसर्पनिषेवितम् । कथं कुमारी वैदेह्या सार्द्ध वनमुपस्थितौ ॥८॥ सुकुमार्या तपस्विन्या सुमन्त्र सह सीतया । राजपुत्रौ कथं पादैरवरुह्य रथागतो ॥ ९॥ सिद्धार्थः खलु मृत त्वं येन दृष्टौ ममात्मजौ। वनान्तं प्रविशन्तौ तावश्विनाविव मन्दरम् ॥ १०॥ कि मुवाच वचो रामः किमुवाच च लक्ष्मणः। सुमन्त्र वनमासाद्य किमुवाच च मैथिली ॥११॥ आसितं शयितं भुक्तं सूत रामस्य कीर्तय । जीविष्याम्यहमेतेन ययातिरिव साधुषु ॥ १२॥ इति सूतो नरेन्द्रेण चोदितः सज्जमानया । उवाच वाचा राजानं सवाष्परिरब्धया ॥ १३ ॥ मित्यादौ भावे निष्ठा।८-११। आसितं आसनम् । शयितं शयनम्।भुक्तं भोजनं च कीर्तया एतेन रामसम्बन्ध्यासनादिकीर्तनेन अहं साधुषु ययातिरिव जीवि। ष्यामि। ययातिः सत्सुपतेयमितीन्द्रं प्रार्थ्य स्वर्गाद्वष्टः साधुसमागमं प्राप्य यथा निवृत्तदुःखोऽभूत् तद्वदहमपि निवृत्तदुःखो भविष्यामीत्यर्थः।।१२॥ इतीति। रजसा ध्वस्ताङ्गं धूलिपरीताङ्गम् । परमार्तवत् परमदीनस्सन ॥४॥ कन्विति । बत्स्यति वसति । अशिष्यति अनाति ॥ ५॥ दुःखस्येति दुःखं यथा तथा ॥६॥७॥ व्यालेरिति । व्यालरजगरैः । मृगैः व्याघ्रादिभिः । उपस्थिती उपश्रितो॥८-११॥ आसितमिति । आसितादयो भावे निष्ठाः । एतेन रामसम्ब ध्यासनादिव्यापारश्रवणेन । ययातिरिव साधुष्विति स्वर्गात्पतन् ययातिः 'मुनिसाधुषु पातय ' इतीन्द्रं प्रार्थयित्वा यथा साधुषु पतितः एवं स्वर्गतुल्यराज्यानि र्गत्य साधूनामाश्रमेषु स्थितस्य रामस्य भोजनादि कीर्तय, तेन जीविष्यामीति योजना ॥ १२ ॥ इतीति । सः सूतः सजमानया स्खलनत्या बाष्पपरिरब्धया कण्ठ सत्य-पदानपक्ष रथाक्ष पदातिरथम् । सेनाङ्गत्वाइन्ट्रैकवद्भावः । तेन सहिताश्च ते कुजराश्चेति तथा ॥ ७॥ साधुष मध्ये यथा पयातिः शुकशापप्राप्त जरया जीवितवान् तथाऽहमपि बलीपलितकार्कश्य विशिष्टोपि रामवार्ताश्रवणेन जीविष्यामीयर्थः ॥ १२॥ वाचेन्येतदेहलीदीपन्यानोभयत्र सम्बप्यते । नरेन्द्रेण शुचा सजमानया स्खलन्त्या वाचा चोदितः स मूतः ॥ १३ ॥ ॥१९॥ For Private And Personal Use Only
SR No.020792
Book TitleValmiki Ramayanam Part 02
Original Sutra AuthorN/A
AuthorAmar Publication
PublisherAmar Publication
Publication Year
Total Pages691
LanguageSanskrit
ClassificationBook_Devnagari
File Size18 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy