SearchBrowseAboutContactDonate
Page Preview
Page 370
Loading...
Download File
Download File
Page Text
________________ Sh Mavrin Aradhana Kendra www.kobatirth.org Acharya Shri Kalassagarsun Gyarmandie ॥१८२॥ प्रविविक्तमिति । प्रविविक्तं प्रकर्षेण विजनम् ॥ ३२॥ स राममिति । सर्वकामैः प्रतिजग्राह अतिथियोग्यसत्कारैर्वशीकृतवानित्यर्थः । ( पाठभेदः । प्रति टी.अ.का. जग्राह उपचचार) ॥३३॥ तस्येति । प्रपन्ना प्राप्ता ॥३४-३६॥ शर्वरीमिति । वसतिमनुजानातु पूर्वोक्ता वसतिं प्रतिगन्तुमनुज्ञां करोत्वित्यर्थः ॥३७॥ प्रविविक्तमहं मन्ये तंवासं भवतः सुखम् । इह वा वनवासाय वस राम मया सह ॥ ३२॥ स रामं सर्वकामैस्तं भरद्वाजः प्रियातिथिम् । सभार्य सह च भ्रात्रा प्रतिजग्राह धर्मवित् ॥ ३३ ॥ तस्य प्रयागेरामस्य तं महर्षिमुपे युषः । प्रपन्ना रजनी पुण्या चित्राः कथयतः कथाः ॥ ३४ ॥ सीतातृतीयः काकुत्स्थः परिश्रान्तः सुखोचितः । भरद्वाजाश्रमे रम्ये तां रात्रिमवसत्सुखम् ॥ ३५॥ प्रभातायां रजन्यां तु भरद्वाजमुपागमत् । उवाच नरशार्दूलो मुनिज्वलिततेजसम् ॥ ३६॥ शर्वरी भगवन्नद्य सत्यशील तवाश्रमे। उषिताः स्मेह वसतिमनुजानातु नो भवान् ॥३७ ॥ राज्यां तु तस्यां व्युष्टायां भरद्वाजोऽब्रवीदिदम् । मधुमूलफलोपेतं चित्रकूटं बजेति ह ॥३८॥ वासमोप यिकं मन्ये तव राम महाबल । नानानगगणोपेतः किन्नरोरगसेवितः ॥ ३९ ॥ मयूरनादाभिरुतो गजराजनिषे वितः । गम्यतां भवता शैलश्चित्रकूटः स विश्रुतः । पुण्यश्च रमणीयश्च बहुमूलफलायुतः॥४०॥ तत्र कुञ्जरयूथानि मृगयूथानि चाभितः। विचरन्ति वनान्तेऽस्मिन तानि द्रक्ष्यसि राघव ॥ ४१ ॥ सरित्प्रस्रवणप्रस्थान दरीकन्दरनिर्द रान् । चरतः सीतया सार्द्ध नन्दिष्यति मनस्तव ॥ ४२ ॥ राज्यामिति । व्रजेत्यत्रवीदित्यन्वयः । हेति पादपूरणे हर्षे वा ॥ ३८॥ वासमिति । तति शेषः । औपयिकं युक्तम् । “युक्तमोपयिकम् " इत्यमरः। नानानगगणोपेतः नानावृक्षनिचयोपेतः ॥३९-११ ॥ सरित्प्रस्रवणप्रस्थानिति । सरितो नद्यः प्रस्रवणानि तनुतरजलप्रवाहाः प्रस्थाः गताः । यद्वा कपालशिरा इति कस्यचिरः संज्ञा ॥३१॥३२॥ स राममिति । सर्वकामैः प्रतिजग्राह अतिषियोग्यसत्कारैर्वशीकृतवान् ॥३३-३६॥ शर्वरीमुषिताः स्मd अतःपरं वसति त्वदुपदिष्टचित्रकूटगमनयासं प्रत्यनुजानातु अनुज्ञा प्रयच्छेत्यर्थः ।। ३७-४१ ॥ सरिदिति । (निर्झरानितिपाठः)। सरितो नद्यः । प्रस्रवणानि तनुतर १ For Private And Personal Use Only
SR No.020792
Book TitleValmiki Ramayanam Part 02
Original Sutra AuthorN/A
AuthorAmar Publication
PublisherAmar Publication
Publication Year
Total Pages691
LanguageSanskrit
ClassificationBook_Devnagari
File Size18 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy