SearchBrowseAboutContactDonate
Page Preview
Page 366
Loading...
Download File
Download File
Page Text
________________ www.kabatirth.org Shri Mahavir Jain Aradhana Kendra Acharya Shri Kalassagarsur Gyarmandir रा.भ. ॥१८०॥ टी अ.कां स.. एतदेवनानात्वमाह तत्रतत्रेति । यशस्विन इत्यनेन तत्तद्देशीयरर्चितत्वमुक्तम् ॥२॥३॥ यथाक्षेमेणेति । यथाक्षेमेण क्षेमानतिक्रमण। “यथा सादृश्य" इति पदार्थानतिवृत्तावव्ययीभावः ।" तृतीयासप्तम्योर्बहुलम्" इत्पलुकामहेत्ववधानमनतिक्रम्येत्यर्थः। निवृत्तमात्रे अदमण्डलकाल इत्यर्थः॥४॥ प्रयागमिति । प्रयागमभितः प्रयागस्याभितः । “अभितः परितः-" इत्यादिना द्वितीया। केतुं ध्वजीभूतं धूममितिसम्बन्धः। अतः संन्निहितो मुनिरिति । यथाक्षेमेण गच्छन् स पश्यंश्च विविधान् दुमान् । निवृत्तमात्रे दिवसे रामः सौमित्रिमब्रवीत् ॥४॥ प्रयागमभितः पश्य सौमित्रेधूममुन्नतम् । अनेर्भगवतः केतुं मन्ये सन्निहितो मुनिः ॥५॥ नूनं प्राप्ताः स्म सम्भेदं मङ्गायमुनयो वयम् । तथा हि श्रूयते शब्दो वारिणो वारिपट्टितः ॥६॥ दारूणि परिभिन्नानि वनजैरुपजीविभिः। भरद्वाजाश्रमे चैते दृश्यन्ते विविधा द्रुमाः ॥७॥ धन्विनौ तौ सुखं गत्वा लम्बमाने दिवाकरे । गङ्गायमुनयोः सन्धौ प्रापतु निलयं मुनेः॥८॥रामस्त्वाश्रममासाद्य त्रासयन मृगपक्षिणः । गत्वा मुहूर्तमध्वानं भरद्वाजमुपागमत् ॥९॥ I ततस्त्वाश्रममासाद्य मुनेर्दर्शनकाक्षिणौ। सीतयानुगतौ वीरौ दूरादेवावतस्थतुः ॥ १० ॥ आमन्ये ॥५॥ नूनमिति । सम्भेदं सङ्गमम् “ सम्भेदः सिन्धुसङ्गमः" इत्यमरः । वारिपट्टितो वारिणः शब्दः वारिजनितो वारिशब्दः । वारिणोरन्योन्य घट्टनजः शब्द इत्यर्थः ॥ ६॥ दारूणीति । वनजैरुपजीविभिः वनोत्पन्नैः फलमूलकाष्टायुपजीविभिः दारूणि इत्यत्रापि दृश्यन्त इत्यनुषज्यते ॥ ७॥ धन्विनाविति । लम्बमाने अस्तगिरी लम्बमान इव दृश्यमाने सन्धौ सङ्गम वर्तमानं निलयम् आश्रमं तत्समीपप्रदेशं प्रापतुः ॥८॥राम इति । त्रास यन् अपूर्वदर्शनेन त्रासं जनयन् । मुहूर्त मुहूर्तगम्यम् । भरद्वाजं भरद्वाजसमीपम् ॥ ९॥ तत इति । दूरादेवावतस्थतुः सायन्तनसमयत्वादग्निहोत्रावसान यथाक्षेमेण, मार्गेणेति शेषः । निवृत्तमाचे अर्धमण्डलकाले ॥ ४ ॥ प्रयागमभितः प्रयागस्याभितः। अग्रे भगवतोऽग्नेः केतुं लिङ्ग धर्म पझ्य, अतोऽत्र मुनिर्भरद्वाज सन्निहित इति मन्ये इति सम्बन्धः ॥५॥ ननमिति । सम्भेदं गङ्गायमुनयोः सङ्गमम् ॥६॥७॥ धन्विनाविति । तौ रामलक्ष्मणी। निलयम् आश्रमम तत्समीपवन|| प्रदेशं प्रापतुः ॥ ८॥ रामस्त्विति । समस्तु लक्ष्मणेन सहेति शेषः । आश्रमं पूर्वोक्ताश्रमसमीपम् । आसाद्य प्राप्य ततः मुहूर्तमध्वानं गत्वा भरद्वाज भरद्वाजा श्रममुपागमत् ॥९॥ तत इति । आश्रमं तु भरद्वाजाश्रममासाद्य उपागम्य । दूरादेव, उटजस्येति शेषः । अवतस्थुरितिश्लोकत्रयस्याप्येकवाक्यतया योजना ॥१०॥ 11001 For Private And Personal Use Only
SR No.020792
Book TitleValmiki Ramayanam Part 02
Original Sutra AuthorN/A
AuthorAmar Publication
PublisherAmar Publication
Publication Year
Total Pages691
LanguageSanskrit
ClassificationBook_Devnagari
File Size18 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy