SearchBrowseAboutContactDonate
Page Preview
Page 338
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kabatirth.org Acharya Shri Kailassagarsur Gyanmandir चा.रा.भू. ॥१६॥ ५० राम इति । अभियाय प्राप्य ॥३०॥३१॥ तत्रेत्यादि । तत्र देशे राजा तद्देशाधिपतिः आत्मसमः प्राणसमः । निषादजात्यः निषादजातौ भवः। टी.अ.का. दिगादित्वाद्यत् । बलवान् चतुरङ्गबलवान् । स्थपतिः निपादाधिपतिः । “स्थपतिः पुनः स्थापत्येऽधिपतौ तक्षिण" इति वैजयन्ती । ननु “हीन प्रेष्यं हीनसख्यं हीनगेहनिवेषणम्" इत्युपपातकपरिगणितं हीनजातिसख्यं महाकुलप्रसूतस्य रामस्य कथमुपपद्यत इति चेत्, सत्यम्, "निषादस्थपति रामोऽभियाय तंरम्यं वृक्षमिक्ष्वाकुनन्दनः।रथादवातरत्तस्मात् सभार्यः सहलक्ष्मणः ॥३०॥सुमन्त्रोप्यवतीर्या स्मान्मोचयित्वा हयोत्तमान् । वृक्षमूलगतं राममुपतस्थे कृताञ्जलिः ॥ ३१ ॥ तत्र राजा गुहो नाम रामस्यात्म समः सखा । निषादजात्यो बलवान स्थपतिश्चेति विश्रुतः ॥ ३२॥ स श्रुत्वा पुरुषव्याघ्रं रामं विषयमागतम् । वृद्धैः परिवृतोऽमात्यैर्जातिभिश्चाप्युपागतः॥३३॥ ततो निषादाधिपतिं दृष्ट्वा दूरादुपस्थितम् । सह सौमित्रिणारामः समागच्छद्गुहेन सः॥३४॥ तमार्तः संपरिष्वज्य गुहोराघवमब्रवीत् । यथायोध्या तथेयंते रामकिं करवाणि ते॥३५॥ याजयेत्” इति निषादाधिपतेर्यज्ञसम्बन्धश्रवणात अत्यन्तानुचितं न भवतीत्यनुमन्तव्यम् । वस्तुतस्तु-"न शूदा भगवद्भक्ता विप्रा भागवताः स्मृताः। सर्ववर्णेषु ते शुद्रा ये झभत्ता जनाईने॥" इत्युक्तरीत्या रामभक्तोऽयमत्युत्तम एवं गुहस्य भगवत्प्रियत्वं गुहेन सहितो रामो लक्ष्मणेन च सीतया इतिदर्शित तम्॥३२॥३३॥ तत इति । दूरादुपस्थितं दृष्ट्वा समागच्छदित्यनेन प्रत्युत्थानाभिगमनोक्तिः। लक्ष्मणेन सह समागच्छत् लक्ष्मणवत्तस्मिन् भ्रातृत्वबुद्धि मकरोदित्यर्थः। समित्येकीभावे ॥ ३४ ॥ नमिति । आर्तः धृतवल्कलदर्शनेन सन्तप्तः । अनेन रामस्य पूर्वमेव मृगयाव्यापारादिना सख्यमस्तीति अमियाय प्राप्य ॥ ३० ॥३१॥ तत्र राजेति । आत्मसमः सखा निषादजात्यामुत्पन्नः, स्थपतिः निषादाधिपतिः ॥ ३२ ॥ ३३ ॥ तत इति । समागच्छत् सङ्गतो ऽभूत् ॥ ३४ ॥ तमिति । आर्तः धृतवल्कलदर्शनेन तप्तः ॥ ३५-३०॥ वि०-ननु परमधर्मको रामः हीनजाति निषादेन सह सक्ष्यं कथं कृतवानिति तु न अमितव्यम् । निषादानां मगवदवतारभूतपृथुराजजनकबामणमधितवेनवारीरोद्रवत्वेन क्षत्रियत्वात् । अत एव निषादस्थपत्यधि १ ९६॥ करणे-" निषादस्थपति याजयेत् " इति श्रुत्या निषादस्थपतीना याजनाधिकारः सङ्गष्छते । प्रपचितं चैतनिषादस्थपत्यधिकरणे मीमांसः ।बत एवं रामभोजनार्थ निषादकर्तृकोदनानयन न विरुदयते । धर्मशाने पाहीनप्रकरणे निषादपारगणनं तु निषादविलोमजातानामिति न विरोधः । तत्र निषादत्त्वव्यवहारस्तु भाक्त इति दिक् ॥ १२ ॥ For Private And Personal Use Only
SR No.020792
Book TitleValmiki Ramayanam Part 02
Original Sutra AuthorN/A
AuthorAmar Publication
PublisherAmar Publication
Publication Year
Total Pages691
LanguageSanskrit
ClassificationBook_Devnagari
File Size18 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy