SearchBrowseAboutContactDonate
Page Preview
Page 329
Loading...
Download File
Download File
Page Text
________________ Acharya Shri Kalassagarsun Gyarmandie Shri Mahavir Jain Aradhana Kendra www.kabatirth.org विनाशप्रकारमुपपादयन्ति-न हीति । विलापो विनाशः॥२६॥ त इति । ते यूयम् । आलोड्य अमुमर्थमालोच्य । सुदुर्गताः सुदारदाः, रामरूपधन हीना इत्यर्थः । अश्रुतिं यत्र गते नामापि न श्रूयते तं देशमित्यर्थः ॥२७॥ पितृवचनानिर्देशेन कैकेयीप्रियचिकीर्षया च क्रियमाणे प्रवजने को दोप न हि प्रवजिते रामे जीविष्यति महीपतिः । मृते दशरथे व्यक्तं विलापस्तदनन्तरम् ॥२६॥ ते विषं पिवतालोड्य क्षीणपुण्याः सुदुर्गताः। राघवं वानुगच्छध्वमश्रुतिं वापि गच्छत ॥ २७ ॥ मिथ्या प्रवाजितो रामः सभार्यः सह लक्ष्मणः। भरते सन्निसृष्टाः स्मः सौनिके पशवो यथा ॥ २८॥ पूर्णचन्द्राननः श्यामोगूढजत्रुरिन्दमः। आजानु बाहुः पद्माक्षो रामो लक्ष्मणपूर्वजः॥२९॥ पूर्वाभिभाषी मधुरः सत्यवादी महाबलः। सौम्यश्च सर्वलोकस्य चन्द्र वत्प्रियदर्शनः ॥ ३०॥ नूनं पुरुषशार्दूलो मत्तमातङ्गविक्रमः। शोभयिष्यत्यरण्यानि विचरन स महारथः ॥३१॥ तास्तथा विलपन्त्यस्तु नगरे नागरस्त्रियः। चुक्रुशुर्दुःखसन्तप्ता मृत्योरिव भयागमे ॥ ३२ ॥ इत्येवं विलपन्तीनां स्त्रीणां वेश्मसुराघवम्। जगामास्तं दिनकरोरजनी चाभ्यवर्त्तत ॥३३॥ इत्यत्राह-मिथ्याप्रवाजित इति । मिथ्याप्रवाजितः कपटेन प्रवाजितः । सन्निसृष्टाः निक्षिप्ताः, राज्ञेतिशेषः । सौनिके पशुमारके ॥ २८ ॥ विश्लेषासहि ष्णुतया रामस्वकार्य कृतवानित्यभिधाय तद्गुणकीर्तनेनाप्यायनं कुर्वन्ति-पूर्णेत्यादिना । गूढजत्रुः गूढे निमग्ने जत्रुणी अंससन्धी यस्य स तथोक्तः। "स्कन्धो भुजशिरोडेसोऽस्त्री सन्धी तस्येव जवणी" इत्यमरः । पूर्वाभिभाषी स्वसौहाईभव्यत्वप्रदर्शनाय सर्वत्र पूर्वभाषणशीलः ॥२९-३३॥ ता इति । मृत्योर्भयागमे मरणसमये ॥३२॥ इतीति । विलपन्तीनां विलपन्तीषु सतीवित्यर्थः । राघवमुद्दिश्येति शेषः॥३३॥ शपामहे ॥२३-२५ ॥ विलापः नाशः ॥ २६ ॥ ते स्पिमिति । ते यूयं पुरुषाः, सस्त्रीका इति शेषः । विषमालोडच विषं पेषयित्वा अनुतिं वापि गच्छत न विद्यते तिः युष्मन्त्रामग्रहणं यस्मिन् देशे तं देशं गच्छतेत्यर्थः ॥ २७ ॥ मिथ्येति । मिथ्यापत्राजितः मिथ्यावरकल्पनया प्रवाजितोऽभूत् । केकेय्या वशगे भरते राजनि सति । सौनिके पशुमारकसमीपे, पशवो यथा निश्चितमरणास्तिष्ठन्ति सन्निविष्टाः स्मः ॥ २८ ॥ विशेषासहिष्णुतया रामस्त्वकार्य कृतवानित्यभिधाय तद्गुणकीर्त नेनाप्यायनं कुर्वन्ति-पूर्णचन्द्रानन इत्यादिना ॥ २९ ॥ पूर्वाभिभाषी स्वसौहार्दभव्यत्वप्रदर्शनाय सर्वत्र पूर्वभाषणशीलः ॥ ३०॥३१॥ ता इति । मृत्योर्हेतोः भया । मे सति यथा ॥ ३२ ॥ इतीति । विलपन्तीना प्रलपन्तीषु सतीषु, दिनकरोऽस्तं जगाम । सूर्यास्तमयानन्तरं रजनी चाभ्यवर्ततेति, अनेन पोरस्त्रीदुःखासहिष्णु For Private And Personal Use Only
SR No.020792
Book TitleValmiki Ramayanam Part 02
Original Sutra AuthorN/A
AuthorAmar Publication
PublisherAmar Publication
Publication Year
Total Pages691
LanguageSanskrit
ClassificationBook_Devnagari
File Size18 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy