SearchBrowseAboutContactDonate
Page Preview
Page 304
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsur Gyanmandir वा.रा.भ. ॥१४९।। पर्वणि देवेभ्यो देयः हविर्भागः पुरोडाशैकदेशः रक्षसामिव, सर्वथानुचितं त्वया कृतमितिभावः ॥५॥६॥ वन इति । वने अदृष्टदुःखानाम् अदृष्ट टी.अ.का. वनदुःखानामित्यर्थः । कैकेय्यानुमते कैकेय्या अनुमते स्थितेनेतिशेषः। सवर्णदीर्घ आषः । त्यक्तानां सीतारामलक्ष्मणानाम् ॥ ७ ॥त इति । गजराजगतिवीरो महाबाहुर्धनुर्धरः । वनमाविशते नूनं सभार्यः सहलक्ष्मणः ॥६॥ वने त्वदृष्टदुःखानां कैकेय्यानु मते त्वया । त्यक्तानां वनवासाय का न्ववस्था भविष्यति ॥७॥ ते रत्रहीनास्तरुणाः फलकाले विवासिताः । कथं वत्स्यन्ति कृपणाः फलमूलैः कृताशनाः ॥८॥अपीदानी स कालः स्यान्मम शोकक्षयः शिवः । सभायं यत्सह भ्रात्रा पश्येयमिह राघवम् ॥ ९॥ सुप्त्वेवोपस्थितौ वीरौ कदायोध्यां गमिष्यतः । यशस्विनी हृष्टजना मूच्छ्रित ध्वजमालिनी ॥१०॥ कदा प्रेक्ष्य नरव्याघ्रावरण्यात् पुनरागतौ । नन्दिष्यति पुरी हृष्टा समुद्र इव पर्वणि ॥११॥ रत्नहीनाः श्रेष्ठवस्तुहीनाः । " रत्नं स्वजातिश्रेष्ठेपि" इत्यमरः । प्रारशय्यासनादिहीना इत्यर्थः । तरुणी च तरुणौ च तरुणाः ।" पुमान । स्त्रिया" इत्येकशेषः । फलकाले फलभोगकाले ॥ ८॥ अपीति । स कालः वनात्प्रत्यागमनकालः । अपिः संभावनायाम् । इदानीमद्यदिने। स्यात् स्याकिमित्यर्थः । शोकक्षयः शोकक्षयकरः । यत् यस्मिन्काले ॥९॥ सुप्त्वेति । उपस्थितौ नगरसमीपमागतो ॥१०॥ कदेति । पुरी कल्पितः पुरोडाश इव कैकेय्या रामं स्थानाद्राज्यात स्वगृहावस्थानाद्वा, यथेष्टतः यथेच्छ पातयित्वा रक्षसा भागः प्रदिष्टः, प्रक्षिप्त इत्यर्थः । त्वयेति शेषः । यद्वा । पातयित्वेति कैकेय्या का रामः स्वस्थानाद्राज्यात पातयित्वा भ्रंशयित्वा रक्षसा भागस्सन् यथेष्टतः ययेच्छम्, प्रदिष्टः बिनियुक्तः प्रविद्ध इति पाठे-क्षिप्त इत्यर्थः । अत्र दृष्टान्तमाह पर्वणीति । पर्वणि दर्शपूर्णमासरूपपर्वणि, आहितानिना व्रीहिगततुषजालमिति शेषः । रक्षसां भाग इवेति पर्वण्याहिताग्निना ब्रीहिगता तुषजालं यथा रक्षोभागत्वेन प्रदिष्टं तथा कैकेय्यापि रामो राक्षसभागत्वेन नियुक्त इति भावः । अत एव दर्शपूर्णमासानुक्रमणिकायां 'रक्षोभ्यः स्वाहा रक्षोभ्य इदं न मम' इत्युद्देश्यत्यागः॥५॥६॥ वने विति । कैकेय्यानुमते, स्थितेनेति शेषः ॥णात इति । तरुणाः तरुणीच तरुणीन तरुणाः । फलकाले युवावस्थ त्वेन राज्यभोगानुभवकाले ॥ ८॥ अपीति । यत् यस्मिन् काले, सभार्य राघवं भ्रात्रा सह पुरे पश्येयं मम शोकक्षयकरः स कालः इदानीमपि इदानीमेव स्यादिति योजना ॥९॥ सुत्वैवेति । या यशस्विनी तामयोध्यामिति सम्बन्धः ॥ १०-१३ ॥ H॥१४॥ For Private And Personal Use Only
SR No.020792
Book TitleValmiki Ramayanam Part 02
Original Sutra AuthorN/A
AuthorAmar Publication
PublisherAmar Publication
Publication Year
Total Pages691
LanguageSanskrit
ClassificationBook_Devnagari
File Size18 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy