________________
Shri Mahavir Jain Aradhana Kendra
www.kabatirth.org
Acharya Shri Kalassagarsuri Gyarmandir
बा.रा.भ.
॥१४३॥
मित्यर्थः ॥४४॥४५॥ तिष्ठेति । सुमन्त्रस्य आत्मा मनः चक्रयोरन्तरेव स्थपूर्वपश्चाद्भागस्थितयोश्चकयोर्मध्यगतः पुरुष इव बभूव । दशरथरामवचनाभ्याटी .अ.का. मतिसङ्कटं प्राप्त इत्यर्थः॥ ४६॥ राजवचनातिक्रमणे महान् दोषो भविष्यतीत्याशङ्कायामाह-नाश्रीषमिति । पुनरागमनानन्तरं राज्ञा किमर्थ मद्वाक्येन ।
रामलक्ष्मणसीतार्थ स्रवन्तीं वारि नेत्रजम् । असकृत् प्रेक्षत सतां नृत्यन्तीमिव मातरम् ॥४५॥ तिष्ठेति राजा चुक्रोश याहियाहीति राघवः। सुमन्त्रस्य वभूवात्मा चक्रयोरिव चान्तरा॥४६॥ नाश्रौषमिति राजानमुपालब्धोपि वक्ष्यसि । चिरं दुःखस्य पापिष्ठमिति रामस्तमब्रवीत्॥४७॥ रामस्य स वचः कुर्वन्ननुज्ञाप्य च तं जनम् ।बजतोपि हयान शीघ्रं चोदयामास सारथिः॥४८॥ न्यवर्तत जनो राज्ञो रामं कृत्वा प्रदक्षिणम् । मनसाप्यश्रुवेगैश्च न
न्यवर्त्तत मानुषम् ॥ ४९॥ स्थितोऽसीति निन्दितोपि नाश्रीष त्वद्वचनामिति वक्ष्यसि । किमर्थमेवमसत्यवचनम् तबाह चिरमिति। दुःखस्य इदानीमनुभूयमानदुःखस्य चिरं विलम्ब पापिष्ठम् अतिदुस्सहम्॥४७॥ रामस्येति । तं जनं कौसल्या परिवेष्टयागतमवरोधजनम् । अनुज्ञाप्य रामेणानुज्ञा प्रापय्येत्यर्थः॥४८॥ न्यवर्ततेति । राज्ञो जनः राजसम्बन्ध्यवरोधजनः। मानुष मानुषाणां समूहः। समूहार्थेऽणप्रत्ययः। मनसा अश्रुवेंगेश्च निवृत्तावरोधजनस्य मनसा अश्रुवेगेश्च सह न न्यवर्ततेति रामलक्ष्मणसीतार्थ तद्वियोगवशादित्यर्थः ॥ ४५ ॥ तिष्ठेति । चक्रयोर्युयुत्सुसेनयोः अन्तरास्थितः पुरुष इव सुमन्त्रस्य आत्मा मनः दशरथरामवचनाभ्यां डोलायितो बभूव ॥ ४६ ॥ राजवचनातिक्रमे महानपराधः स्यादित्यत आह-नेति । उपालब्धोपि मयि तिष्ठ तिष्ठेति पुनःपुनः क्रोशति सति मद्वचनं नाकार्षीरिति राज्ञा निन्दितोपीत्यर्थः । दुःखस्य इदानीमनुभूयमानदुःखस्य। चिरं चिरकालावस्थानं । पापिष्ठमतिदुस्सहमिति कृत्वा राज्ञा उपालम्धोपि नाऔषमिति पश्चाद्वक्ष्यसि, अतः शीघ्रं गच्छेति रामः तं सुमन्त्रमब्रवीदिति योजना ॥ ४७ ॥ रामस्येति । तं जनम् अनुव्रजन्तं पौरजनम् अनुज्ञाप्य, रामेणानुज्ञा प्रापय्येत्यर्थः ।। बजतोपि स्वतो गच्छतोपि हयान् पुनः शीघ्रगमनाई चोदयामास ॥४८॥ न्यवर्ततेति । राज्ञो जनः राजसम्बन्धी जना, मानुष मानषाणां समहः, पौरजनश्चेत्यर्थः । रामं प्रदक्षिणं कृत्वा न्यवर्तत, देहमात्रेणेत्यर्थः । अपि तु मनसाप्ययुवेगैश्च न न्यवर्ततेति योजना । यद्वा राज्ञो जनः राजसम्बन्धी अवरोधजनः उपजीविनो वा ।
माणसमूह, पारजनयत्ययः ॥१४॥ रामं प्रदक्षिणं कृत्वा न्यवर्तत, देहमात्रेणेति शेषः । किन्तु मनसाप्यनुवेगैश्च न न्यवर्तत । मानुषं मानुषाणां समूहो मानुषम्, पौरजन इत्यर्थः । देहेन मनसाप्य
For Private And Personal Use Only