SearchBrowseAboutContactDonate
Page Preview
Page 270
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir वा.रा.भू./पिटका तद्धारणपात्रम् । एकवद्भावः । गृह्य गृहीत्वा । अलोलयत कन्दमूलाद्यर्थम् अखनदित्यर्थः। यथा पापकृत्तथाचरन् अकोलयदित्यन्वयः ॥२५॥ी . को ॥१३२॥ लाइतीति । उपरुध्यते विवास्यते ॥२६॥ न हीति । निरयः निरयहेतुभूतो दोषः॥२७-२९॥ तदिति । विहतया श्रिया अलम् अभिषेकविधातं मा कुर्वित्यर्थः इत्येनमत्यजद्राजा सगरो वै सुधार्मिकः। रामः किमकरोत्पापं येनैवमुपरुध्यते ॥ २६ ॥ न हि कञ्चन पश्यामो राघवस्यागुणं वयम् । दुर्लभो ह्यस्य निरयः शशाङ्कस्येव कल्मषम् ॥ २७॥ अथवा देवि दोषं त्वं कंचित् पश्यसि राघवे । तमद्य ब्रूहि तत्त्वेन ततो रामो विवास्यताम् ॥ २८ ॥ अदुष्टस्य हि सन्त्यागः सत्पथे निरतस्य च । निर्दहेदपि शक्रस्य द्युर्ति धर्मनिरोधनात् ॥ २९॥ तदलं देवि रामस्य श्रिया विहतया त्वया । लोकतोपि हि ते रक्ष्यः परिवादः शुभानने ॥ ३०॥ श्रुत्वा तु सिद्धार्थवचो राजा श्रान्ततरः स्वनः । शोकोप हतया वाचा कैकेयीमिदमब्रवीत् ॥ ३१ ॥ एतद्रचो नेच्छसि पापवृत्ते हितं न जानासि ममात्मनो वा । आस्थाय मार्ग कृपणं कुचेष्टा चेष्टा हि ते साधुपथादपेता ॥ ३२॥ अनुवजिष्याम्यहमद्य रामं राज्यं परित्यज्य सुखं धनं च । सहैव राज्ञा भरतेन च त्वं यथासुखं भुव चिराय राज्यम् ॥ ३३ ॥ इत्यार्षे श्रीरामायणे वाल्मीकीये आदिकाव्ये श्रीमदयोध्याकाण्डे षडत्रिंशः सर्गः ॥ ३६॥ साक्ष्यः परिहरणीयः । परिवादः निन्दा ॥ ३० ॥ श्रुत्वेति । श्रान्ततरः हीनतरः ॥३१॥ एतदिति। एतद्वचः सिद्धार्थवचः। कृपणं कुत्सितमित्यर्थः । "कदयें कृपणक्षुद्र " इत्यमरः । कुचेष्टेत्येतदुपपादयति चेष्टाहीति ॥ ३२ ॥ ३३॥ इति श्रीगो• श्रीरा० पीता. अयो० पत्रिंशः सर्गः॥३६ ॥ कन्दाद्यर्थम् अनुचरन्नतिष्ठत ॥ २५ ॥ २६ ॥ नहीति । अगुणं दोषम् । निरयः दुःखम् । कल्मषं मालिन्यम् ॥ २७-२९ ॥ तदिति । त्वया विहतया रामस्य श्रिया ॥१३२॥ ते न किश्चित्फलम्, तदलं वृथाश्रमेण । हि यस्मात लोकतः प्राप्तः परिवादः रक्ष्यः परिहार्यः ॥ ३०॥ ३१ ॥ एतदिति । कृपणं मार्गमास्थाय या कुचेष्टा कृता ते त्वया सेयं चेष्टा साधुपयादपेता हीति सम्बन्धः ॥३२॥३३॥ इति श्रीमहेश्वरतीर्थ श्रीरामायणतत्त्वदीपिकारूपायो अयोध्याकाण्डव्याख्यार्या षटत्रिंशः सर्गः॥३६॥ For Private And Personal Use Only
SR No.020792
Book TitleValmiki Ramayanam Part 02
Original Sutra AuthorN/A
AuthorAmar Publication
PublisherAmar Publication
Publication Year
Total Pages691
LanguageSanskrit
ClassificationBook_Devnagari
File Size18 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy