SearchBrowseAboutContactDonate
Page Preview
Page 268
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kabatirth.org Acharya Shri Kailassagarsuri Gyarmandir वा.रा.भू. इति । कोशो वासस्थानम् । अनुगच्छेता गोण्युष्टादिमुखेनेति शेषः ॥७॥ यजनिति । विमृजत् दददितियावत् । दक्षिणाः यज्ञदक्षिणाःटी .अ.का. ॥१३१॥ ८॥ भरत इति । अयोध्या पालयिष्यतीति सोपालम्भोक्तिः । सर्वकामैः सह साध्यता प्रस्थाप्यताम् । इतिशब्दः नियोगसमाप्तिवाचकासा S९॥१०॥ सेति । मुखेनेत्युपलक्षणे तृतीया ॥११॥ राज्यमिति । तमण्डा "मण्डं दधिभवं मस्तु" इति मण्डशब्दो यथा दधिसारखाचका यजन पुण्येषु देशेषु विसृजश्चाप्तुदक्षिणाः । ऋषिभिश्च समागम्य प्रवत्स्यति सुखं वने ॥ ८॥ भरतश्च महाबाहु रयोध्यां पालयिष्यति । सर्वकामैः सह श्रीमान् रामः संसाध्यतामिति ॥९॥ एवं ब्रवति काकुत्स्थे कैकेय्या भय मागतम् । मुखं चाप्यगमच्छोष स्वरश्चापि न्यरुध्यत ॥१०॥ सा विषण्णा चसन्त्रस्तामुखेन परिशुष्यता।राजान मेवाभिमुखी कैकेयी वाक्यमब्रवीत् ॥ ११ ॥ राज्यं गतजनं साधो पीतमण्डा सुरामिव । निरास्वाद्यतमं शून्य भरतो नाभिपत्स्यते ॥ १२ ॥ कैकेय्यां मुक्तलज्जायां वदन्त्यामतिदारुणम् । राजा दशरथो वाक्यमुवाचायतलोच नाम् ॥ १३ ॥ वहन्तं किं तुदसि मा नियुज्य धुरि माऽहिते । अनार्ये कृत्यमारब्धं किन्न पूर्वमुपारुधः ॥ १४ ॥ तदत्रापि मण्डशब्देन सुरासार उच्यते । साधो इति सहासोक्तिः। निरास्वाद्यतमं निर्गतभोग्यवस्तुयुक्तम् ॥ १२ ॥ कैकेय्यामिति । आयतलोचना मिति दैन्योक्तिमूलसौन्दर्योक्तिः॥ १३॥ वहन्तमिति । हे अहिते अहितकारिणि ! धुरि वरदानहेतुकभरताभिषेचनरामविवासनरूपदुर्वहभारे । नियुज्य तथा वहन्तं मां वत्सतरमिव किं तुदसि व्यथयसि, त्वदाज्ञप्तरामविवासनकारिणं किमर्थ पुनरपि पीड़यसीत्यर्थः । किमधुना पीडयते । पूर्वमेव भवता दत्तं खल्वित्यत्राह अनार्य इति। हे अनायें। आरब्धं कृत्यं सेनाप्रेषणादिकम् । पूर्व वरप्रार्थनाकाले किमर्थ नोपारुषः नोपरुदवती,न प्रार्थितवतीति यावत् । यजनिति । आप्तदक्षिणाः यथोक्तदक्षिणाः ॥ ८ ॥ भरतश्चेति । पालयिष्यतीति सोपालम्भोक्तिः । संसाध्यता प्रस्थाप्यतामिति जगादेति सर्गादिश्लोकेनान्वयः ॥ ९ ॥ एवमिति । भयमागतं भयं प्राप्तम् ॥ १०॥ ११ ॥ राज्यामिति । पीतमण्डा मण्डः सुरान्तर्गतसारांशः । निरास्वाद्यतमं निर्गतास्वाद्यतम वस्तु ॥ १२ ॥ १३ ॥ वहन्तमिति । हे अहिते ! धुरि वरद्वयहेतुकभरताभिषेकरामविवासनरूपदुर्षहमारे । नियुज्य नियोज्य । वहन्तम् उक्तार्थमनुष्ठितवन्तम् । सा-माहिते न हितं यस्याः सा तथा तस्थास्सम्युद्धिः माहिते कैकेथि ! दानी यत्कृत्यमारचे सर्वसम्पधुक्ततपा रामस्थाननिरोधनरूपं तपूर्वमेव किं कृतः नोपारवः । धातूनामनेकार्थत्वान याचित वयसि । करण सबैभवरामप्रवासनरूप यदिदानीमारब्धं तत्पूर्व किं नोपारुधः न प्रतिबन्ध तामसीति भावः ॥ १४ ॥ For Private And Personal Use Only
SR No.020792
Book TitleValmiki Ramayanam Part 02
Original Sutra AuthorN/A
AuthorAmar Publication
PublisherAmar Publication
Publication Year
Total Pages691
LanguageSanskrit
ClassificationBook_Devnagari
File Size18 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy