________________
Shri Mahavir Jain Aradhana Kendra
www.kabatirth.org
Acharya Shri Kalassagarsuri Gyarmandir
वा.रा.भ. माणः कैकेयीविषयस्नेहरहितं जानन्नित्यर्थः। सूतः सारथिः । आशुगैरिव बाणैरिव स्थितैः । वाक्यवद्रैः वाक्सारैः । मर्माणि मर्मतुल्यान् दोषान् निर्मिी ॥१२॥ न्दन् प्रकाशयन् ॥ १-४॥ यस्या इत्यादि । यस्यास्तव । यया त्वयेत्यर्थः। तवेत्यत्र तस्या इत्युपस्कार्यम् ॥५॥ पतिप्रीमिति । अन्ततः पर्यवसान
वाक्यवचैरनुपमैनिर्मिन्दन्निव चाशुगैः। कैकेय्याः सर्वमर्माणि सुमन्त्रःप्रत्यभाषत ॥ ४॥ यस्यास्तव पतिस्त्यक्तो राजा दशरथः स्वयम् । भर्ता सर्वस्य जगतः स्थावरस्य चरस्य च । न ह्यकार्यतमं किञ्चित्तव देवीह विद्यते ॥५॥ पतिघ्रीं त्वामहं मन्ये कुलनीमपि चान्ततः॥६॥ यन्महेन्द्रमिवाजय्यं दुष्प्रकम्प्यमिवाचलम् । महोदधिमिवाक्षोभ्यं सन्तापयसि कर्मभिः ॥७॥ मावमंस्था दशरथं भर्तारं वरदं पतिम् । भर्तुरिच्छा हि नारीणां पुत्रकोटया विशिष्यते ॥८॥ यथावयो हि राज्यानि प्राप्नुवन्ति नृपक्षये । इक्ष्वाकुकुलनाथेऽस्मिस्तल्लोपयितुमिच्छसि ॥९॥ राजा भवतु ते पुत्रो भरतः शास्तु मेदिनीम् । वर्य तत्र गमिष्यामो यत्र रामो गमिष्यति ॥ १०॥ न हि ते विषये
कश्चिद्राह्मणो वस्तुमर्हति । तादृशं त्वममर्यादमद्य कर्म चिकीर्षसि ॥११॥ गत्या पतिहननद्वारा सर्वेषां विनाशनादितिभावः ॥६॥ तत्रैव युक्त्यन्तरमाइ-यदिति ॥ ७॥ मावमंस्था इत्यादि । भर्तुरिच्छा हि भर्तरिच्छानुसरण मेव । पुत्रकोटया इति पञ्चमी । पुत्रानुसरणं त्यक्त्वापि भर्तुरिच्छानुसर्तव्येतिभावः ॥ ८॥ यथेति । यथावयः वयःकममनतिक्रम्य, ज्येष्ठानुक्रमेणे) त्यर्थः । प्राप्नुवन्ति, पुत्रा इतिशेषः। इक्ष्वाकुकुलनाथे, वर्तमान इतिशेषः। तत् पूर्वोक्तराजधर्मद्वयम् ॥९॥राजेति । शास्तु शास्तु च ॥१०॥नेति । विषये यस्था इत्यादि सार्धश्लोकमेकवाक्यम् । स्थावरस्य चरस्य च भर्ता राजा दशरथः तव पतिः यदा त्यक्तः, त्वयेति शेषः । तदा तव अकार्यतमं किञ्चिदपि न विद्यत इति योजना ॥ ५॥ ६॥ दुष्पकम्प्यं कर्मभिः क्रूरण्यापारैः सन्तापयसि, राजानमिति शेषः ॥७॥ मावमंस्था इति । भर्तुरिच्छा हि भर्तुरिच्छानुसरणमेव |
॥ ८॥ यथावय इति । नृपक्ष ये सति, यथाषयः वयाक्रममनतिक्रम्य राज्यानि प्रामुवन्ति हि । इक्ष्वाकुकुलनाथे दशरथे वर्तमानेपि तत्कुलक्रमागतमाचरणं लोप पापितुमिच्छसीति योजना ॥९॥१०॥ नहीति | विषये देशे। ताशं ब्राह्मणवासा स०-इक्ष्वाकुकुलनायेगस्मिन् दशरथे जीवति सति तं सम्प्रदायम्, लोपायेतुमिच्छसीत्यन्वयः। यहा इक्ष्वाकुकुलस्य नाथनमुपतापनं यया सा तथा तस्यास्सम्बुदिः। स्मिन् पुत्रचतुथ्ये यथावयःप्राप्नुवन्ति॥९॥
एचिकीर्षसि । अयं ध्यावासिन:पीरा ये च जानपदा जनाः । नूनं सर्वे गमिप्यामो मार्ग रामनिषेवितम् ।। त्यक्ताया बान्धवः सत्रावस्साधुभिस्सदा । का प्रीती राज्यलामेन सब देवि भविष्यति ॥ तास स्वममर्याद कर्म कतु चिकीर्षसि ॥ इत्यधिकः पाठः ।
V
॥१२८॥
For Private And Personal Use Only