________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsur Gyanmandir
॥१०॥
ऋषिमुखाच्युताः निर्गताः। त्वया गृहीताश्चेति शेषः ॥२४॥ सर्वलोकप्रभुरिति । भूतभर्ता नारायणः॥२५॥ इतीति । इतीत्यत्र मत्वेतिशेषः॥२६॥२७॥ी .अ.वं. घृतमिति । उपसम्पादयामास । होमायेतिशेषः ॥२८॥ उपाध्याय इति । शान्ति सापद्रवशान्तिम् । अनामयम् आरोग्यञ्च, उद्दिश्येति शेषः । हुत
अग्निर्वायुस्तथा धूमो मन्त्राश्चर्षिमुखाच्युताः । उपस्पर्शनकाले तु पान्तु त्वां रघुनन्दन ॥ २४ ॥ सर्व लोकप्रभुब्रह्मा भूतभर्ता तथर्षयः। ये च शेषाः सुरास्ते त्वां रक्षन्तु वनवासिनम् ॥२५॥ इति माल्यैः सुरगणान् गन्धैश्चापि यशस्विनी । स्तुतिभिश्चानुकूलाभिरान यतलोचना ॥२६॥ ज्वलनं समुपादाय ब्राह्मणेन महात्मना। हावयामास विधिना राममङ्गलकारणात् ॥ २७॥ घृतं श्वेतानि माल्यानि समिधः श्वेतसर्षपान । उपसम्पादया मास कौसल्या परमाङ्गना ॥२८॥ उपाध्यायः स विधिना हुत्वा शान्तिमनामयम् । हुतहव्यावशेषेण बाह्य बलिमकल्पयत् ॥ २९ ॥ मधुदध्यक्षतघृतैः स्वस्ति वाच्य द्रिस्तितः। वाचयामास रामस्य बने स्वस्त्ययन क्रियाः ॥३०॥ ततस्तस्मै द्विजेन्द्राय राममाता यशस्विनी। दक्षिणां प्रददौ काम्यां राघवं चेदमब्रवीत् ॥३१॥ यन्मङ्गलं सहस्राक्षे सर्वदेवनमस्कृते । वृत्रनाशे समभवत्तत्ते भवतु मङ्गलम् ॥ ३२॥ यन्मङ्गलं सुपर्णस्य विनता ऽकल्पयत् पुरा । अमृतं प्रार्थयानस्य तत्ते भवतु मङ्गलम्॥ ३३॥ हव्यावशेषेण हुतहविश्शेषेण । बाह्यं होमस्थानाबहिर्भवम् ॥ २९ ॥ मध्विति । मध्वादिद्रव्यदक्षिणाभिर्दत्ताभिः। द्विजान् स्वस्ति वाच्य पुण्याहं वाच यित्वेत्यर्थः । स्वस्त्ययनक्रियाः स्वस्त्ययनक्रियाप्रतिपादकमन्त्रानित्यर्थः॥३०॥ तत इति । काम्याम् अभीष्टाम् ॥३१॥ यन्मङ्गलमिति । वृननाशे स्त्विति योजना । ये च ते परिपन्थिनः तेभ्यश्च ॥ २२ ॥ २३ ॥ अग्निरिति । ऋषिमुखाच्च्युताः त्वया गृहीताश्चेति शेषः ॥ २४-२७ ॥ उपसम्पादयामासति, होमायेति शेषः ॥ २८ ॥ उपाध्याय इति । अनामयमारोग्यम्, उदिइयेति शेषः। हुतहल्यावशेषेण हुताना हव्यानामवशेषेण । बागं होमस्थानाद्वहिर्भवम् । बलिं ॥१०॥ लोकपालबलिम् ॥ २९ ॥ मध्वित्यादि। स्वस्ति वाच्य स्वस्तिवाचनमुद्दिश्य द्विजान मध्वादिमिरुपलक्षितान कृत्वा रामस्य बने स्वस्त्पस्त्वित्येवं स्वस्त्ययन क्रियाः स्वस्त्ययनप्रतिपादकमन्नान वाचयामास ॥ ३० ॥ ३१ ॥ यन्मङ्गलमिति । त्रनाशे पुत्रनाशनिमित्ते ॥ ३२-३४॥
For Private And Personal Use Only