________________
Shri Mahavir Jain Aradhana Kendra
Acharya Shri Kalassagarsun Gyarmander
वित्यध्याहारः। साध्याः देवताविशेषाः। विश्वे विश्वेदेवाः । मरुतः वायवः। धातृविधातृशब्दो देवताविशेषवाचको । पूषादिशब्दाः द्वादशसङ्ख्याका टी.अ.को, ॥९॥दित्यावान्तरभेदवाचकाः ॥ ८॥९॥ मुहूर्तः दिनस्य त्रिंशो भागः। स्मृतिःध्यानम् । धृतिः ऐकाव्यम्, निष्पन्नयोगइतियावत् । धर्मः श्रुतिस्मृत्युदितः।
लोकपालाश्च ते सर्वे वासवप्रमुखास्तथा।ऋतवश्चैव पक्षाश्चमासास्संवत्सराः क्षपाः॥९॥ दिनानि च मुहर्ताश्च स्वस्ति कुर्वन्तु ते सदा।स्मृतिधृतिश्च धर्मश्च पातु त्वां पुत्र सर्वतः॥१०॥ स्कन्दश्च भगवान देवःसोमश्च सबृहस्पतिः। सप्तर्षयो नारदश्च ते त्वां रक्षन्तु सर्वतः ॥ ११ ॥ याश्चापि सर्वतः सिद्धा दिशश्च सदिगीश्वराः । स्तुता मया वने तस्मिन् पान्तु त्वां पुत्र नित्यशः ॥ १२॥ शैलाः सर्वे समुद्राश्च राजा वरुण एव च । द्यौरन्तरिक्षं पृथिवी नद्यः सर्वास्तथैव च ॥ १३ ॥ नक्षत्राणि च सर्वाणि ग्रहाश्च सहदेवताः । अहोरात्र तथा सन्ध्ये पान्तु त्वां वनमाथि
तम् ॥ १४ ॥ ऋतवश्चैव षद पुण्या मासाः संवत्सरास्तथा । कलाश्च काष्ठाश्च तथा तव शर्म दिशन्तु ते ॥ १५॥ यं पालयसीत्यत्र पितृवाक्यपरिपालनज एवोक्त इति न पुनरुक्तिः॥१०॥स्कन्द इति । स्कन्दः सनत्कुमारः "तं स्कन्द इत्याचक्षते" इति दहर विद्यायां तथाभिधानात्। कुमारो वा ॥११॥ याश्चापीति । सर्वतः सिद्धाः प्रसिद्धाः॥ १२॥ शैला इति । शैलाः कुलपर्वताः । समुद्रसन्निधानात् शैला वृक्षा इत्यत्र क्षुद्रपर्वताः । राजा कुबेरः । ग्रहाः कुजादयः। सहदेवताः तदभिमानिदेवतासहिताः । अहोरात्रे तदभिमानिदेवते । अतो न पुनरुक्तिः ॥ १३॥ १४ ॥ ऋतव इति । ऋतुमासादिशब्दास्तदधिदेवतापराः केचिदाहुः । अस्मिन् प्रकरणे प्रायशः पुनरुक्तयः पुत्ररक्षणविषयप्रेमपारवश्यकृताः। अग्रेण सम्बन्धः । धाता आधारकर्मप्रधानो भगवान विराट् विष्णुः। विधाता स्रष्टा, स एव सर्गविधायकः प्रजापत्यात्मा। पूषा भगोऽर्थमेति रेवत्यादिनक्षत्रदेवताः। अस्मिन् प्रकरणे पुनरुक्तयः पुत्रप्रेमपारवश्यादित्यवगन्तव्याः ॥८-१६॥
स०- मेल्युक्त विकृणोति-श्रुतिश्चेति ॥१०॥ तस्मिन् बने कानने अकारप्रक्षेषेण अवने रक्षणविषये । मया स्तुता इत्यनेनान्वयः । नित्यशः सदामोदः यः तं वा पान्तु ॥ १२॥ तवचापि षटचान्ये इति पाटे-पताधान्य प्रायनेन विवादिमानसम्बन्धिम्योऽन्ये बयाः । देवादिमानेन ये फतमो मासास्संवत्सराः कलाः काष्ठाश्चेत्यन्वयः । एवं चेन पुनरिः । अम्मपदस्वारस्य चेति ऐपम् ॥ १५॥7I
॥९
॥
For Private And Personal Use Only