________________
www.kabatirth.org
Shri Mahavir Jain Aradhana Kendra
Acharya Shri Kalassagarsur Gyarmandie
वा.रा.भ.
“महेष्वासे महाप्राज्ञे भरते स्वयमागते” इति रामस्य वचनात् ॥ २० ॥ कल्याणति । अभिजनः मातृपितृवंशः कल्याणः शोभनः अभिजनो येन । स तथा । तत्र हेतुः साधुरिति । निदाप इत्यर्थः । नदीनः शोभहेतुषु सत्स्वप्यक्षोभ्यान्तःकरणः । सत्यवाक् अतिकृच्छेपि सत्यवचननिरतः। ऋजुः । स्वाराध्यः । अभिविनीतः सुशिक्षितः ॥२१॥ धमेति । धर्मकामार्थतत्त्वज्ञः "न पूर्वाहमध्याद्वापराहामफलान कुर्यात" इतिस्मृत्युक्तरीत्या पूर्वाहा दिषु कालेषु कर्त्तव्यधर्मार्थकामज्ञ इत्यर्थः । स्मृतिमान ज्ञाताविषये विस्मरणरहितः । प्रतिभानवान् “प्रज्ञा नवनवोन्मेष शालिनी प्रतिभा विदुः"
कल्याणाभिजनः साधुरदीनः सत्यवागृजुः । वृद्धैरभिविनीतश्च द्विधर्मार्थदर्शिभिः ॥२॥ धर्मकामार्थतत्त्वज्ञः स्मृतिमान प्रतिभानवान् । लौकिके समयाचारे कृतकल्पो विशारदः ॥२२॥ निभृतः संवृताकारो गुप्तमन्त्रः सहायवान् । अमोवक्रोधहर्षश्च त्यागसंयमकालवित् ॥ २३॥
दृढभक्तिः स्थिरप्रज्ञो नासद्वाही न दुर्वचाः । निस्तन्द्रिरप्रमत्तश्च स्वदोषपरदोषवित् ॥ २४ ॥ इति प्रोक्तलक्षणप्रतिभानयुक्तः । लौकिके लोककप्रमाणके । समयाचार साङ्केतिकाचारे। “सङ्केतस्तु समयः" इत्यमरः । कृतकल्पः कृतसंस्थापन विशारदः तदाचरणसमर्थः ॥२२॥ निभृत इति । निभृतः विनीतः। “वश्यः प्रणेयो निभृतविनीतप्रश्रिताः समाः" इत्यमरः । संवृताकारः हृदि । स्थितकर्तव्यार्थव्यत्रकेगिताकारगोपनचतुरः । संवृतत्वं गूढत्वं, गुतमन्त्रः फलपर्यन्तमन्यैरविदितमन्त्र इत्यर्थः । सहायवान् प्रशस्तमन्त्रयुक्तः अमोघ , क्रोधहपः फलपर्यवसायिकोपसन्तोषः । त्यागसंयमकालवित् वस्तुन्यागतत्संग्रहणकालवित् ॥२३ ॥ दृढभक्तिरिति । दृढभक्तिः देवगुवादिषु निश्चल इत्यत्र एकवद्भावः ॥२०॥ कल्याणेति । कल्याणाभिजनः कल्याणानां जन्मभूमिः । माधुः वेदप्रामाण्याभ्युपगन्ना। अदीनः आभहेतुसहस्रप्वपि अक्षोभ्यान्तः करणः । सत्यवाक्-अतिकृच्छूकावपि पवाषचननिरतः । मजः करणत्रयावयुक्तः । अभिविनीनः शिक्षितः ॥ १॥ अमंनि । धर्मकामार्थनवजा-पाहा।। मध्याहापराहकाले कर्तव्यतया धर्मार्थकामान् जानातीत्यर्थः । प्रनिभानवान "प्रज्ञां नवनवोन्मेषशालिनी प्रतिभा विदुः" इत्युका प्रनिभा, प्रनिभानं तद्वान् । लौकिक इति । लोकिके लोकविदिते। समयाचारे साङ्केनिकाचारे। कृतकल्पः कृतकोशलः, इविनीतः ॥२२॥ निभृत इनि। संयुनाकार:-गृहाभिप्रायः गुप्तमन्त्रः फलपर्यन्तमन्यैरविदितमन्त्र इत्यर्थः। न्यागसंयमकालवित त्यागस्सत्पात्रदानम मंयमः न्यायेनार्जनम् तयोः कालजः ॥ २३ ॥ हनि । इटभक्तिः आश्रितेषु मुनि०-धर्म इति । धर्मकामार्थतजन:-" चांद्वाररावयाहान कलान् कृयान " इति गौतम धमक्तिप्रक्रियया वाहादिका कर्तव्यनया धर्मार्थकामान् जानानात्वः ॥ १२ ॥
For Private And Personal Use Only