SearchBrowseAboutContactDonate
Page Preview
Page 8
Loading...
Download File
Download File
Page Text
________________ Shri Maharan Adana Koncm wim.inbatrm.arg Acharya Shm.kalassagarsunGyammandir सिरे सयसहस्सं तु सहस्सं बाहुभक्खणे । पाए पंचसओ लाभो माणुसामिसभक्खणे ॥१३॥ दारग्गल सिजासार भंजणे दारिया विणा सिज्जा। पियमाइपुत्तमरणं अंगछिज्जं वियाणिज्जा ॥१४॥ स्वाध्याय सिंगीणं दाढीणं उवद्दवो कुणइ नूणरायभयं । पुत्तो य पइटावा नियय भुया पाश बंधेसु ॥१५॥ सुमिणेय चंदपियणे नाणमहिजेइ सूरपियणे य । पावेइ रजलाभं रविमंडल मंदपुन्नो वि ॥१६॥ सायर पियणेय पावेइ मेइणि तरणम्मि य गयं दुक्खं । रत्तवसणोय सुमिणे गायतो निच्छयं मरइ ॥१७॥ व गायतं नच्चतं हसमाणं चुप्पडं व अप्पाणं । दणट्ट सुमिणसमए चिंतेसु उवाट्टियं अशिवं ॥१८॥ नइसरतरणं तरवरविलग्गणं गोविसम्मि वा चडणं । उत्तुंगपव्वयारोहणं च पिच्छंति सुहभागी ॥१९॥ शिरसि शतसहस्रं तु सहस्रं बाहुभक्षणे । पादे पंचशतो लाभो मानुषामिषभक्षणे ॥१॥ द्वारार्गल शय्या सीस्मजने दारिका विनश्येत् पितृमातृपुत्र मरणं अङ्गच्छेद्य विजानीयात् ॥१४॥ शुद्धीनां वंष्ट्रिणां उपद्रवः करोति नूनं राजभयम् । पुत्रश्च प्रतिष्ठा वा निजक भुजापाश बन्धेषु... ॥१५॥ खमे चं चन्द्रपाने ज्ञानमध्येति सूर पाने च । पामोति राज्यलाभं रविमण्डलमन्द पुण्योऽपि ॥१६॥ सागर पाने च प्रामोति मेदिनी तरणे च गतं दुःखम् । रक्तवसनश्च खमे गायन निश्चयं म्रियते ॥१७॥ गायन्तं नृत्यन्तंहसमानं लिप्तं च आत्मानम् । दृष्टा स्वमसमये चिन्तय-उपस्थितं अशिवम् ॥१८॥ HDनासरतरणे तरुवर- विलगनं गो वृषे या चटनम् । उत्तुङ्ग पर्वतारोहणं च प्रेक्षन्ते सुखमागिनः ॥१९॥ 00 00 00 00 00 00 00 00 00 00 00 00 00 00 00 00 00 For PrAnd Personal use only
SR No.020786
Book TitleSwapnadhyaya
Original Sutra AuthorBhadrabahuswami
Author
PublisherBhadrabahuswami
Publication Year
Total Pages9
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size6 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy