SearchBrowseAboutContactDonate
Page Preview
Page 97
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir ८८ व्याख्यान विधि नामपि । तच्च यद्यसांव्यवहारिकरा शिनिपतिता: अत्यन्तवनस्पतयो न स्युः, ततः कथमुपपद्यते । तस्मादवसीयते अस्त्य सांव्यवहा रिकरा शिरपि यद्गतानां वनस्पतीनामनादिता । किञ्चेयमपि गाथा गुरूपदेशादागता समये प्रसिद्धा " 'अत्थि अनंता जीवा, जेहिं ण पत्तो तसाइपरिणामो । तेवि अणंताणंता, णिगोअवासं अणुवसंति' ॥१॥ इति प्रज्ञापनावृत्तौ । तथा पूर्वाचार्यवचसाऽपि राशिद्वयं सिद्ध्यति । यदाह श्रीजिनभद्रगणिक्षमाश्रमणः 'सिज्यंति जत्तिआ किर, इह संववहारजीवरासीओ | इति अणाइवणस्सइ-रासीओ तत्तिआ तम्मि' ॥१॥ त्ति विशेषणवत्यां । तथा चिन्तामणिमन्त्रस्तोत्रेऽपि - ' एवं महाभयहर' मित्यादिगाथावृत्तौ भवन्ति गुणभाजनमिति भव्याःसिद्धिगमनयोग्या, ते चाव्यवहारिकनिगोदा अपि भवेयुः । सन्ति हि ते जगति भव्याः, ये कदाचिदपि न सेत्स्यन्ति । तथा च वृद्धाः 'सामग्गिअभावाओ, बवहारिअरासि अप्पवेसाओ | भव्वावि ते अनंता, जे सिद्धिसुहं ण पाविति ॥ १॥ न प्राप्स्यन्तीत्यर्थः । अतस्तद्व्यवच्छेदार्थमाह-जायन्ते व्यावहारिकराशाविति जनाः, भव्याश्च ते जनाश्च ते भव्यजनाः, तेषां हर्षोत्पादक कल्याणपरम्पराया निधानमे (मि)वेत्यादि । एवंच प्राप्तव्यवहारराशीनां नियमेन सिद्धिगमनं भवत्येवेति सिद्धमव सातव्यं । अत्र हि प्रज्ञापनावृत्तिकर्तुरभिप्रायेण सूक्ष्मपृथिव्यादिजीवा निगोद For Private And Personal Use Only
SR No.020783
Book TitleSutra Vyakhayan Vidhi Shatakam
Original Sutra AuthorN/A
AuthorDharmsagar Gani, Labhsagar
PublisherMithabhai Kalyanchand Pedhi
Publication Year1962
Total Pages122
LanguageSanskrit
ClassificationBook_Devnagari, Ritual, & Vidhi
File Size5 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy