SearchBrowseAboutContactDonate
Page Preview
Page 60
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir शतकम् न्नसंकथमेवाऽभविष्यत्, प्राणातिपाताधकरणनियमस्य वचोमात्रेण प्रायः सर्वसम्मतत्वात् । तस्मात सत्यप्यकरणनियमादौ निजमार्गाऽसद्ग्रहस्य तादवस्थ्यं किं निमित्तकमिति पर्यालोचनायां द्रव्यतोऽपि शुभकर्तव्यस्योभयवादिसम्मतमेव परिशेषात् सिध्यति । अत एव 'देवोऽहन्नेवे त्यादिव्यक्त्या श्रद्धानादौ सत्यपि लोकोत्तरमिथ्यादृप्टेरसद्ग्रहस्याऽपरित्यागः । उत्सूत्रभाषिणां तथाभूतश्रद्धानस्यैवासद्ग्रहत्वेन परिणमनात्। बीजं तावदस्मदीयो मार्गोऽहता भाषित इति श्रद्धानमेवेति तात्पर्यमिति गाथार्थः।५३। अथाऽऽगाढमिथ्यादृशोर्मध्ये यल्लोकोत्तरमागाढतरमिथ्यात्वं, तदधिकृत्य विशेषमाहतत्थवि जं लोउत्तर-मागाढतरं विराहगस्स तयं । जेणं हविज तेणं, दवेणवि अलियवयणुत्ति ॥ ५४ ॥ व्याख्या-तत्रापि-लौकिकलोकोत्तरयोरागाढ मिथ्यादृशोमध्ये अभिग्रहिकापेक्षया अभिनिवेशी आगाढतरोऽवसातव्यः, अभिनिवेशमिथ्यात्वमागाढतरमित्यर्थः । तत्र हेतुमाह-विराहगस्से'त्यादि । येन कारणेन 'तकं तत् अभिनिवेशमिथ्यात्वं विराधकस्यैव भवति, तेन कारणेन द्रव्येणाऽपि-द्रव्यतोऽप्यलीकवचनः जैनप्रवचनं प्रतीत्येतिशेषः । अनुवादेनाऽपि जिनवचनाsपलापित्वात् । अयं भावः-अभिनिवेशी हि नियमात् उत्सूत्रमार्गस्थितः सन्मार्गनाशक एवं स्यात् । तेन तस्य नियमादनन्तसंसारः । यदागमः For Private And Personal Use Only
SR No.020783
Book TitleSutra Vyakhayan Vidhi Shatakam
Original Sutra AuthorN/A
AuthorDharmsagar Gani, Labhsagar
PublisherMithabhai Kalyanchand Pedhi
Publication Year1962
Total Pages122
LanguageSanskrit
ClassificationBook_Devnagari, Ritual, & Vidhi
File Size5 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy