SearchBrowseAboutContactDonate
Page Preview
Page 40
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir शतकम् अथ नियुक्तिरपि कीदृशी सूत्रानुयोगो भवेद् ? इत्याहअणुओगे साणुगमा, णिज्जुत्ति सेव सुत्तअणुओगे। अण्णहणुओगदारं, अपमाणं होइ वत्तन्वं ॥३६॥ व्याख्या-अनुयोगे-पदैकदेशे पदसमुदायोपचारात् अनुयोगद्वारे सानुगमा-सानुयोगा नियंक्तिर्मणिता ; सैव-तथाभूतैवसव्याख्यानैव सूत्रव्याख्यानं भवति, अन्यथा यदि सव्याख्याना सूत्रव्याख्यानं नोच्यते, तर्हि अनुयोगद्वारं-अनुयोगद्वारसूत्रमप्रमाणं वक्तव्यं भवेत् । तत्र सूत्रनियुक्त्योरविशेषेण व्याख्यानयोभणितत्वात् । 'से किं तं अणगमे २ दुविहे पं०२० सुत्ताणुगमे णिज्जुत्तिअणुगमे त्ति वचनादिति गाथार्थः ॥३६॥ अथातिदेशेन पराभिप्रायं दूषयन्नाहएएणं णिज्जुत्ती, अपमाणं भासमाइपक्खेवा । इअ वयणं पक्खित्तं, भासाईणं पमाणत्ता ॥४०॥ व्याख्या--एतेनान्तरोक्तयुक्तिप्रकारेण नियुक्तिरस्माकं प्रमाणमेव, परं भाप्यादिप्रक्षेपादप्रमाणं गडुलितत्वादिति वचनं प्रक्षिप्तं-निरस्तं, कुतो ? भाष्यादीनामपि प्रमाणत्वात्-प्रमाणभूतभाष्यादिप्रक्षेपैनियुक्तिरप्रमाणं न भवेदित्यर्थः ॥४०॥ अथ प्रमाणभूतेन सूत्रवाक्यादिना युक्तं प्रमाणमपि यद्यप्रमाणं भवेत्, तर्हि अतिप्रसंगेनेष्टापत्तिमाह अण्णह णंदिप्रमुहातिदेसवयणेहिं भगवई जुत्ता । अपमाणं वत्तबा, एवंपि समीहिअं अम्हं ॥४१॥ For Private And Personal Use Only
SR No.020783
Book TitleSutra Vyakhayan Vidhi Shatakam
Original Sutra AuthorN/A
AuthorDharmsagar Gani, Labhsagar
PublisherMithabhai Kalyanchand Pedhi
Publication Year1962
Total Pages122
LanguageSanskrit
ClassificationBook_Devnagari, Ritual, & Vidhi
File Size5 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy