SearchBrowseAboutContactDonate
Page Preview
Page 36
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir शतकम्। कादयो लोक विख्याताः-सम्यगदृष्टिलोकविश्रुताः । सम्यगदृशो हि जानन्ति-यदेते पौणिमीयकान्निर्गताः इति गाथार्थः ॥ अथ यया नियुक्त्या पूर्णिमापक्ष उन्मार्गो ज्ञायते, तां नियुक्तिमाह महुराए जिणदासो, इच्चाइआ णिगमस्स णिज्जुत्ती । तीए चउदसिमग्गो, उम्मग्गो पुण्णिमापक्खो ॥३१॥ व्याख्या-महुराए जिणदासो इत्यादिरूपा'महुराए जिणदासो, आभीर विवाह गोण उववासो । भंडीर मित्त वच्छे, (अबच्चे) भत्ते णागोहि आगमणं ॥१॥ ति गाथा निर्गमस्य षडविंशतिद्वारेषु तृतीयद्वारस्य नियुक्तिरपि उपसर्गनियुक्त्यन्तर्गता 'तोए' त्ति तस्यां नियुक्तौ चतुर्दशीमार्गःचतुर्दश्यामेव चतुर्थतपःप्रभृति पाक्षिककृत्यं मार्गः। एवं च सति तत्प्रतिपक्षः-पूर्णिमापक्ष उन्मार्गः। मार्गोन्मार्गयोश्च परस्परं प्रतिपक्षरूपत्वादित्यक्षरार्थः । भावार्थस्तु सकथानकः हारिभद्रीयवृत्तितोऽवसातव्यः । स च दिग्मात्रेण त्वेवं-'सोवि सावओ अमिच उद्दसीसु उववासं करेइ पोत्थयं च वाएइ, तेवि-तावपि कंबलशंबलनामानौ वृषभौ तं सोऊण भद्दया जाया जम्मि दिवसे सावगो ण जेमेति तं दिवसं तेवि ण जेमंति, तस्स सावगस्स भावो जाओ' त्ति श्रीहारिभद्र्यां । अत्र हि श्रीपार्श्वनाथतीर्थसम्बन्धिनो जिनदासश्रावकस्य चतुर्दश्यां नियमेनोपवासकरणे चतुर्दश्यामेव पाक्षिककृत्यमनादिसिद्धं भणितं, अर्थात् पूर्णिमापाक्षिककृत्याभ्युपगन्ता पूर्णिमापक्षः उन्मार्ग एवेति गाथार्थः ॥३१॥ For Private And Personal Use Only
SR No.020783
Book TitleSutra Vyakhayan Vidhi Shatakam
Original Sutra AuthorN/A
AuthorDharmsagar Gani, Labhsagar
PublisherMithabhai Kalyanchand Pedhi
Publication Year1962
Total Pages122
LanguageSanskrit
ClassificationBook_Devnagari, Ritual, & Vidhi
File Size5 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy