SearchBrowseAboutContactDonate
Page Preview
Page 31
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra २२ www.kobatirth.org व्याख्यान विधि - व्याख्या -- लोकोत्तराश्चोन्मार्गा - लोकोत्तर मिथ्यादृष्टयः, सम्प्रति वर्तमानकाले, दिगम्बरप्रमुखाः पाशपर्यन्ताः - पाशचन्द्रीयपर्यवसानाः, प्रमुखशब्दात् पौणिमीय कौष्ट्रिकाञ्चलिक-सार्द्धपौणिमीय काऽऽगमिक-लौम्पक-कटुक-वन्ध्यनामानो प्रायाः । ते च तीर्थाभासाः तीर्थवदाभासन्ते इति तीर्थाभासाः । ते च किंलक्षणाः १ तीर्थकराभाससंस्थापिताः ' कारणानुरूपं कार्य' मिति वचनात् तीर्थाऽऽभासास्तीर्थकराऽऽभाससंस्थापिता एव भवन्ति । तेन तीर्थकराभासाः शिवभूति१ चन्द्रप्रभाचार्य २ जिनदत्ताचार्य ३ नरसिंहोपाध्याय ४ सुमतिसिंहाचार्य५ शीलदेव६ लम्पक७ कटुक ८ वन्ध्य९ पाशचन्द्रनामभिः क्रमेणावसातव्या इति गाथार्थः ॥ २० ॥ Acharya Shri Kailassagarsuri Gyanmandir अथ दशापि तीर्थमासास्तीर्थ कराभासाश्चोपोद्घातनियुक्तौ ये यथा दूषिताः तथा तान् क्रमेणाह - तेसु वि णिज्जुत्तीए, णामग्गाहेण दूसिआ खमणो । सेसा परूवणाए, णिअमेणं दूसिया हुँति ||२१|| व्याख्या -- तेष्वपि - दशस्वपि नामग्राहेण क्षपणको दिग म्रो दूषितः, शेषास्तु प्ररूपणया नियमेन दूषिता भवन्ति । क्व १ निर्युक्त अर्थादुपोद्घातनिर्युक्ताविति गाथार्थः ॥ २१ ॥ ॥२१॥ अथ पोद्घातनियुक्तावपि बोटिकः कस्मिन् द्वारे भणितः १ इति दर्शयन्नाह- छब्बीसा इकारस, दारं तस्सेव जाय णिज्जुत्ती । तीए जमालिमुहा, बोडियपज्जंतया भणिया ||२२|| For Private And Personal Use Only
SR No.020783
Book TitleSutra Vyakhayan Vidhi Shatakam
Original Sutra AuthorN/A
AuthorDharmsagar Gani, Labhsagar
PublisherMithabhai Kalyanchand Pedhi
Publication Year1962
Total Pages122
LanguageSanskrit
ClassificationBook_Devnagari, Ritual, & Vidhi
File Size5 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy