SearchBrowseAboutContactDonate
Page Preview
Page 27
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir व्याख्यान विधि mamuraruram वृद्धः-पूर्वाचायः श्रीहरिभद्रसूरिव्यतिकरोऽपि तदनन्तरमेव लिखितः । तथाहि "एत्थ य वुड्ढसंपयाओ जत्थ य जस्स जं पयं पएणाणलग्गं सुत्तालावगं ण संपज्जइ तत्थ सुअहरेहिं कुलिहिअदोसो ण दायव्यो, किन्तु जो सो एअस्स अचिंतचिंतामणिकप्पभूअस्स महाणिसीहसुअक्खंधस्स फुवायरिसो आसी, तेहिं चेव खंडाखंडिएहिं उद्देहिआईहिं हेऊहिं बहवे पत्तगा पडिसडिया, अच्चंत-सुमहत्थातिसयंति इमं महाणिसीहसुयखधं कसिणपवयणस्स परमसारभूअं परमतत्तं महत्थं कसिणपवयणवच्छल्लएणं बहुमव्वसत्तोवयारिअंति का तहा आयहिअट्टयाए आयरिअहरिभद्दण जं तत्थ आयरिसे दिटुंतं सव्वं समईए साहिऊणं लिहि अण्णेहिंपि सिद्धसेणदिवायर-वुड्ढवाइअजक्खसेण-देवगुत्तजसवद्धणखमासमणसीसरविगुत्त-णे मिचन्द-जिणदासगणि-खबगसच्चसिरिप्पमुहेहिं जुगप्पहाणसुअहरेहिं बहुमण्णिअमिण' ति । ___एतेन श्रीमहानिशीथश्रुतस्कन्धमधिकृत्य अश्रोतव्ययत्तत्प्रलापिनो निरस्ता बोध्याः । अचिन्त्यचिन्तामणिकल्पं श्रीमहानिशीथसूत्रं सकलप्रवचनहितार्थ प्रवचनवत्सलेन श्रीहरिभद्रसूरिणा खण्डितपत्रेभ्यः यावद्यथादृष्टं तावदेव स्वमत्या समुचितीकृत्य लिखितं तत्कालवर्तिभिर्युगप्रधानश्रुतधरैरप्यभ्युपगतमित्येव लिखितत्वात् । एतेन यः कश्चित् श्रीमहानिशीथसूत्र श्रीहरिभद्रसू. रिणा स्वमत्या लिखितं, तेनान्येषां बहुश्रुतानां सम्यग् श्रद्धानं नास्ति, एवं श्रीहरिभद्रसूरिणा स्वयमेवोक्तं, अतो नास्माक For Private And Personal Use Only
SR No.020783
Book TitleSutra Vyakhayan Vidhi Shatakam
Original Sutra AuthorN/A
AuthorDharmsagar Gani, Labhsagar
PublisherMithabhai Kalyanchand Pedhi
Publication Year1962
Total Pages122
LanguageSanskrit
ClassificationBook_Devnagari, Ritual, & Vidhi
File Size5 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy