SearchBrowseAboutContactDonate
Page Preview
Page 23
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org १४ द्रव्येषु सामायिकं १७ । कथं केन स्यात् १८ । कियत्कालं सामायिकं १६ । M Acharya Shri Kailassagarsuri Gyanmandir सान्तरं - कियदन्तरेण कस्य युगपत् प्रतिपद्यमानकाः २० । सामायिकं २१ । अविरहितं - निरन्तरं २२ । भवाः कियन्त उत्कृष्टाः २३ | आकर्षाः कस्मिन् कियन्तः २४ | स्पर्शना २५ । निरुक्तिः- निश्रिता उक्तिः २६ । इति षड्विंशतिद्वाराणां विवेकनिमित्तं नाममात्रेण व्याख्यानं । एवं च यस्मिन् द्वारे प्रकृतं प्रयोजनं तत्तद्वारपुरस्कारेणा वक्ष्यते इति गाथायुग्मार्थः । १२ । १३ अथ कीदृश्या नियुक्त्या द्वितीयं सूत्रस्य व्याख्यानं भवतीति दर्शयति व्याख्यान विधि प्रकारेण सामायिकं कियन्तः सामायि एआहिं गाहाहिं, वित्थररूवाहिं जा य णिज्जुत्ती ती सानुगमाए, अणुओगो सुत्तमित्तस्स || १४ || व्याख्या -- एताभ्यामनन्तरोक्ताभ्यां द्वारगाथाभ्यां विस्तररूपा, हिरवधारणे, विस्तररूपैव या निर्युक्तिः, तया सानुगमया-सानुयोगया सूत्रमात्रस्यानुयोगो भवति सानुयोगनिर्युतिमिश्रको द्वितीयोऽनुयोगो भवति । तत्र युक्तियुक्ता सम्मतिस्तु दर्शितैवेति गाथार्थः ॥ १४ ॥ अथ द्वितीयप्रकाख्याख्यानानुसारेण तीर्थातीर्थयोः स्वरूपमाह तेणं चिअ जस्स णमो अरिहंताणं ति साणुओगपयं । सम्मं तं खलु तित्थं, मग्गो सेसं अतित्थंति ||१५|| व्याख्या- 'तेन' प्रागुक्तप्रकारेण द्वितीयव्याख्यानेन, चिअ For Private And Personal Use Only
SR No.020783
Book TitleSutra Vyakhayan Vidhi Shatakam
Original Sutra AuthorN/A
AuthorDharmsagar Gani, Labhsagar
PublisherMithabhai Kalyanchand Pedhi
Publication Year1962
Total Pages122
LanguageSanskrit
ClassificationBook_Devnagari, Ritual, & Vidhi
File Size5 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy