SearchBrowseAboutContactDonate
Page Preview
Page 96
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir - - समयार्थबोधिनी टीका वि.व. अ. १ पुण्डरीकनामाध्ययनम् इत्यारभ्य सेनापतिपुत्रा इति पर्यन्ताः सभ्या भवन्ति । अत्रापि प्रथमसूत्रोक्तरीत्या सर्वमनुसन्धेयम् । 'तेसिं च णं एगहए' तेषां च मध्ये एकः कश्चित् 'सडी भवइ' श्रद्धावान् भवति । 'कामं तं समणा य माहणा य पहारिंसु गमणाए' कामं तं श्रद्धावन्तं स्वमतानुयायिनं कर्तुं श्रमणाश्च ब्राह्मगाश्च गानाय संपधार्षुः श्रद्धालो। समीपं गन्तुं निश्चयं कुर्वन्ति श्रमणा ब्राह्मणाश्च 'जाव' यावत् , यावत्पदेन 'तत्थ' इत्यारभ्य 'भयंतारों' इति पर्यन्तं प्रथमसूत्रोक्ताठः संग्राह्यः । ते तत्र गत्वा श्रम णादयस्तं श्रद्धालु कथयन्ति । 'जहा मए एस धम्मे सुरक्खाए सुपन्नते भाई' यथा मया एष: वक्ष्यमाणो धर्मः स्वाख्यातः सुरज्ञप्तो भाति । तथाहि-'इह खलु धम्मा पुरिसाइया' इहलोके 'धम्मा' धर्मा ये सन्ति ते सोऽपि 'पुरिसाइया' पुरुषादिकाः, पुरुषा-परमात्मा, आदि:-कारणं येषां ते पुरुषादिकाः जडचेतनादिकाः । यावन्तो जडचेतनादयः पदार्थाः समुपलभ्यन्ते तेषां सर्वेषां कारणमीश्वर एव । अत्र पुरुषशब्देन इश्वरो ज्ञातव्यः । 'पुरिसोत्तरिया' पुरुषोत्तराः पुरुषः-ईश्वर एव उत्तर-प्रधानं येषां ते तथा, अथवा यथा सर्वेषामादिः परमेश्वरस्तथा तेषामुत्तरोऽपि-संहारकारकोऽपि परमेश्वर एव 'पुरिसप्पणीया' पुरुषप्रणीताः-ईश्वरहैं। यहां भी पूर्वोक्त वर्णन सारा जान लेना चाहिए । कोई कोई श्रमण या ब्राह्मण उन राजा आदि के पास, उन्हें अपने धर्म का अनु. यायी बनाने के लिए जा पहुंचते हैं । वहाँ जाकर वे उनसे कहते हैंहमारा यह धर्म -आख्यात है और सुप्रज्ञप्त है सरलता से समझा जा सकता है । हे राजन् ! हम आपको सत्य धर्म सुनाते हैं। इसे सत्य समझो। वह धर्म इस प्रकार है। इस जगत् में जो भी जड चेतन आदि पदार्थ हैं, वे मथ पुरुषादिक हैं अर्थात् उनका आदि कारण ईश्वर है, वे सथ पुरुषोत्तरिक है अर्थात् ईश्वर ही उनका संहार करता है । ईश्वर के द्वारा ही रचित है। ईश्वर વર્ણન સમજી લેવું જોઈએ. કેઈ કેઈ શ્રમણ અથવા મોહન તે રાજા વિગેરેની પાસે તેને પિતાના ધર્મને અનુયાયી બનાવવા માટે તેની સમીપે જઈ પહોંચે છે. ત્યાં જઈને તેઓ તેને કહે છે કે અમારે આ ધર્મ સુ-આખ્યાત છે. અને સુપ્રજ્ઞપ્ત છે. સરલતાથી સમજી શકાય તેવો છે. હે રાજા અમે આપને સત્ય ધર્મ સમજાવીએ છીએ અને સત્ય સમજે તે ધર્મ આ પ્રમાણે છે આ જગતમાં જડ ચેતન વિગેરે જે કઈ પદાર્થ છે, તે બધા પુરૂષ વિગેરે છે, અર્થાત્ તેનું આદિકારણું ઈશ્વર છે. તેઓ સઘળા પુરૂત્તરિક છે. અર્થાત ઈશ્વર જ તેઓને સંહાર કરે છે. ઈશ્વર દ્વારા જ તેની રચના કરાઈ For Private And Personal Use Only
SR No.020781
Book TitleSutrakritanga Sutram Part 04
Original Sutra AuthorN/A
AuthorKanhaiyalal Maharaj
PublisherJain Shastroddhar Samiti
Publication Year1971
Total Pages797
LanguageSanskrit
ClassificationBook_Devnagari & agam_sutrakritang
File Size15 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy