SearchBrowseAboutContactDonate
Page Preview
Page 83
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org ७२ सूत्रकृताङ्गसूत्रे किरियाइ वा 'अकिरियाइ वा सुक्कडेइ वा दुक्कडेड़ वा कल्लाणेइ वा पावएइ वा साहुइ वा असाहुइ वा सिद्धीइ वा असिद्धीइ वा णिरएइ वा अणिरएइ वा अवि अंतसो तणमायमवि । तं च पिहुद्देसेणं पुढोभूतसमवायं जाणेज्जा, तं जहा - पुढवी एगे महब्भूए आऊ दुच्चे महम्भूए तेऊ तच्चे महम्भूए वाऊ चउत्थे महभूए आगासे पंचमे महब्भूए, इच्चेए पंच महब्भूया अणिमिया अणिम्माविया अकडा णो कित्तिमा णो कडगा अणाइया अणिया अवंझा अपुरोहिया सतंता सासया आयछठ्ठा, पुण एगे एवमाहु-सतो णत्थि विणासो असतो णत्थि संभवो । एयावया व जीवकाए, एयावया व अस्थिकाए, एयावया व सव्वलोए, एयं मुहं लोगस्स करणयाए, अवि अंतसो तणमायमवि । से किणं किणावेमाणे हणं घायमाणे पयं पयावेमाणे अवि अंतसो पुरिसमविकीणित्ता घायइत्ता एत्थं पि जाणाहि णत्थित्थदोसो, तेजो एवं विपडिवेदेति तं जहा - किरियाइ वा जाव अणिरएइ वा, एवं ते विरूवरूवेहिं कम्मसमारंभेहिं विरूवरूवाई कामभोगाई समारभंति भोयणाए, एवमेव ते अणारिया विष्पडिनातं सद्दहमाणा तं पत्तियमाणा जाव इइ, ते णो हव्वाए, जो पाराए अंतरा कामभोगेसु विसण्णो, दोच्चे पुरिसजाए पंचमहभूपत्ति आहिए ॥ सू० १०॥ Acharya Shri Kailassagarsuri Gyanmandir छाया - अथापरो द्वितीयः पुरुषजातः पाञ्च महाभूतिक इत्याख्यायते । इह खलु माच्यां वा ४ सन्त्येके मनुष्या भवन्ति आनुपूर्व्या लोकमुपपन्नाः तद्यथाआर्या एके, अनार्या एके, एवं यावद् दुरूपा एके, तेषां च खलु महान् एको राजा भवति महा० एवमेव निरवशेष यावत् सेनापतिपुत्राः, तेषां च खलु एकः श्रद्धावान् For Private And Personal Use Only
SR No.020781
Book TitleSutrakritanga Sutram Part 04
Original Sutra AuthorN/A
AuthorKanhaiyalal Maharaj
PublisherJain Shastroddhar Samiti
Publication Year1971
Total Pages797
LanguageSanskrit
ClassificationBook_Devnagari & agam_sutrakritang
File Size15 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy