SearchBrowseAboutContactDonate
Page Preview
Page 792
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir समयार्थबाधिनी टीका द्वि. श्रु. अ.७ ग्रन्थोपसंहारः ७८१ प्रतीतः-नो विश्वसितः ‘णो रोइयं' नो रोचितः-उत्साहातिरेकेणासेवनाभिमुखो न जातः 'भंते' हे भदन्त ! 'एएसि णं पयाणं' एतेषां खलु पदानाम् 'एण्हि' इदानीम्-भवन्मुखात् सच्छास्त्राणां शासनानन्तरम् 'जाणयाए' ज्ञानतया 'सवणाए' श्रवणतया 'बोहिए' बोधितया 'जाव उवहारणयाए' यावद् उपधारणतया-यावत्पदेन अमिगमामिस्थानादीना मत्रैव पूर्वोक्तानां सङ्ग्रहः, उपधारणतया एतानि पदानि ज्ञातानि त्वत्प्रसादेन श्रुतानीदानीम्-इदानों सम्यगवगतानि-यावदिदानी निश्चित तानि, 'एयमद्रं सदहामि' एतमर्थ श्रदयामि-संसारोत्तारकं जानामि, 'पत्तियामि' प्रत्येमि मीत्या प्राप्नोमि, 'रोएमि' रोचयामि-उत्साहेनासेवनाभिमुखो भवामि, 'एवमेव से जहेयं तुब्भे वदह' एवमेतद् यथा यूयं वदथ । 'तएणं भगवं गोयमे उदगं पेढालपुतं एवं क्यासी' ततः-तदनन्तरं खलु भगवान् गौतम उदक पेढालपुत्र मेवमवादीत्-'सदहाहिणं अज्जो' हे आर्य उदक ! श्रदधत्स्व खलु आगमवाक्ये । 'पत्तियाहि णं अज्जो' प्रतीहि खलु आर्य! 'रोएहि इन पर प्रतीति नहीं की, इन पर रुचि नहीं की अर्थात् अत्यन्त वढते हुए उत्साह के साथ इनके सेवन के लिए अभिमुख नहीं हुआ। भगवन् ! अब आपके श्रीमुख से इन पदों को अब जाना है, अब सुना है, समझा है यावत् धारण किया है। अतएव इन पदों पर मैं अब श्रद्धा करता हूं प्रतीति करता हूं रुचि करता हूं अर्थात् इन्हें संसार से तारने वाला ममझता हूं, प्रेम पूर्वक प्राप्त करता हूं। उत्साह पूर्वक सेवन के लिए उद्यत होता हूं। आपने जो कहा है, वही सत्य है तत्पश्चात् भगवान गौतम ने उदक पेढालपुत्र से इस प्रकार कहा-हे आर्य ! आगम वाक्य पर अर्थात् मेरे कथन पर श्रद्धा करो, हे आर्य! प्रतीति करो, हे आर्य ! रुचि करो। जैसा हमने कहा है, वही सत्य है। પર પ્રતીતિ કરેલ ન હતી. તેના પર રૂચિ કરેલ ન હતી. અર્થાત અત્યંત વધતા એવા ઉત્સાહની સાથે તેના સેવન માટે અભિમુખ થયેલ નથી તે ભગવન હવે આપના શ્રીમુખથી આ પદોને હવે જાણેલ છે. હવે સાંભળેલ છે. હવે સમજેલ છે. યાવત્ ધારણ કરેલ છે. તેથી જ આ પદ પર હું હવે શ્રદ્ધા કરું છું, પ્રતીતિ કરૂં છું. રૂચિ કરૂં છું. અર્થાત્ આને સંસારથી તારવાવાળા સમજું છું. તેને પ્રેમપૂર્વક ગ્રહણ કરું છું. ઉત્સાહપૂર્વક તેના સેવન માટે ઉદ્યમવાળે બનું છું. આપે જે કહેલ છે, એજ સત્ય છે. તે પછી ભગવાન ગૌતમસ્વામીએ ઉદકપેઢાલપુત્રને આ પ્રમાણે કહ્યું–હે આર્ય ! આગમન વાકય પર અર્થાત્ મારા કથન પર શ્રદ્ધા કરે. હે આયT For Private And Personal Use Only
SR No.020781
Book TitleSutrakritanga Sutram Part 04
Original Sutra AuthorN/A
AuthorKanhaiyalal Maharaj
PublisherJain Shastroddhar Samiti
Publication Year1971
Total Pages797
LanguageSanskrit
ClassificationBook_Devnagari & agam_sutrakritang
File Size15 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy