SearchBrowseAboutContactDonate
Page Preview
Page 789
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir साधोः समर्थकः पुरुषः परलोकद्वारमुद्घाटयतीत्यर्थः, 'तए णं से उदए पेढाल. पुत्त' ततः खलु स उदकः पेढालपुत्र: 'भगवं गोयमं' भगवन्तं गौतमम् 'अणाढा यमाणे' अनाद्रियमाणः-'जामेव दिसं पाउन्भूए' यस्या एवं दिशः सकाशात् पादुर्भूतः 'तामेव दिसि पहारेत्थ गमणाए' तामेव दिर्श प्रधारितवान् गमनायतत्रैव गन्तुमुद्यतो जातः । 'भगवं च णं उदाहु' भगवान् पुनरपि प्रोवाचोदकम् । 'आउसंतो उदगा' आयुष्मन् उदक ! 'जे खलु सहाभूयस्स समणस्स वा माहणस्स चा अतिए एगमवि आरियं धम्मियं सुत्रयणं सोचा' या खल्नु तथाभूतस्य श्रमणस्य वा माहनस्य वा अन्तिके-समीपे-एकमपि-आर्य संसारात् तारक धार्मिक सुवचनम्-परिणामहितं शृणोति श्रुत्वा च निशम्य-हृदि विचार्य 'अपणो चेर मुहुमाए पडिलेहाए' आत्मनश्चैव सूक्ष्मया बुदया प्रत्युपेक्ष्य सम्यगनुविचि. न्त्य 'अणुत्तरं जोगखेमपय लंभिए' अनुत्तरं सर्वातिशायि योगक्षेमपदं कल्याणकर पदं लम्भितः प्राप्तवान् ‘सो वि ताव तं आढाइ परिजाणे' सोऽपि तावत् तम् आद्रियते-विशेषन आदरं करोति परिजानाति, स तस्योपदेष्टुगदरं करोति, लिए उद्यत होकर परलोक की विशुद्धि करता है, अर्थात् साधु का समर्थक पुरुष परलोक संबंधी हित का द्वार उघाड़ता है। गौतम स्वामी का यह कथन सुनने के पश्चात् उदक पेढालपुत्र भगवान् श्री गौतम स्वामी का आदर न करता हुआ जिस ओर से आया था, उसी ओर जाने को उद्यत हुआ। उस समय गौतमस्वामी ने उदक से कहा-आयुष्मन् उदक ! जो पुरुष तथाभूत श्रमण या माहन के समीप संसार से तारने वाला एक भी परिणाम में हितकर सुव. चन सुनकर और उसे हृदय में धारण करके तथा अपनी सूक्ष्म वुद्धि से चिन्तन करके सर्वोत्तम कल्याणकारी मार्ग को प्राप्त होता है वह भी उस श्रमण-माहन का आदर करता है, विशेष रूप से आदर માટે ઉઘત થઈ ને પરલોકની વિશુદ્ધિ કરે છે. અર્થાત્ સાધુના સમર્થક પુરૂષ પાક સંબંધી હિતનું દ્વાર ઉઘાડે છે. શ્રી ગૌતમસ્વામીનું સવાદ નય નિક્ષેપ પુરઃસરનું આ કથન સાંભળીને ઉદક ઢિાલપુત્ર ભગવાન શ્રી ગૌતમસ્વામીને આદર કર્યા વિના જે દિશાએથી આવ્યા હતા તે તરફ જવા લાગ્યા, તે સમયે ભગવાન શ્રી ગૌતમ સ્વામીએ ઉદક પેઢાલપુત્રને કહયું કે–હે આયુશ્મન ઉદક ! જે પુરૂષ તેવા પ્રકારના શ્રમણું અથવા માહનની સમીપે સંસારથી તારવાવાળા એક પણ પરિણામે હિતકર સવચન સાંભળીને અને હદયમાં તેને ધારણ કરીને તથા પિતાની સૂક્ષ્મ બુદ્ધિથી સમ્યક પ્રકારે વિચારીને સર્વોત્તમ કલ્યાણકારી માર્ગને પ્રાપ્ત કરે છે. તે પણ For Private And Personal Use Only
SR No.020781
Book TitleSutrakritanga Sutram Part 04
Original Sutra AuthorN/A
AuthorKanhaiyalal Maharaj
PublisherJain Shastroddhar Samiti
Publication Year1971
Total Pages797
LanguageSanskrit
ClassificationBook_Devnagari & agam_sutrakritang
File Size15 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy