SearchBrowseAboutContactDonate
Page Preview
Page 780
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir समयार्थबोधिनी रोका दि. शु. अ.७ गौतमस्य देशविरति धर्मादिसमर्थनम् ७६९ गस्स सुपच्चक्खायं भवई येषु श्रमणोपासकस्य सुपत्याख्यानं भवति । 'ते पाणा वि जाव' ते पाणा अप्युच्यन्ते सा अपि यावत् । 'अयं पि भेदे से णो णेयाउप भवई' अयमपि भेदः स नो नैयायिको भवति इति । 'तस्य' तत्र 'जे ते आरेणं' पे ते आराम-समीचे स्थिताः, 'जे थावरा पाणा' ये स्थावराः माणाः 'जेहिं समगोवासगस्स अट्टाए दंडे अणिक्खिसे' येषु श्रपणोपासस्य अर्थाय-प्रयोजनं समः दिश्य दण्डो न निक्षिप्तः। 'अणडाए णिविखसे' अनर्थाय-प्रयोजनं विना तु दण्ड परित्यक्तः। 'ते तो आउं विपजहंति' ते-स्थावरा जीवनदायु विपनातिपरित्यजनि। 'विप्पजहिता ते' चिमहाय ते 'तस्य आरेणं जे यावरा पाणा जेहिं समणोवासगस्स' तत्राऽऽराद् ये स्थावराः प्राणाः येषु श्रमणोपासकस्य 'अट्ठाए' अर्थाय-प्रयोजनमुद्दिश्य 'दंडे अणिक्खित्ते' दण्डोऽनिक्षिप्तः 'अणटाए णिक्खितें' अनर्थाय दण्डो निक्षिप्तः 'तेसु पच्चायति' तेषु प्रत्यायान्ति 'तेहि समणोवासगस्त अट्टाए दंडे अणिक्खित्ते' तेषु श्रमणोपासकस्याऽर्थाय दण्डोऽनिक्षिप्तः-न परित्यक्ता, अनर्थाय च परित्यक्तः। ते पाणा वि जाव' ते पाणा अप्युच्यन्ते, ते असा अपि । 'अयं पि भेदे से णो णेयाउए भवई' अयमपि भेदः स नो नैयायिको वहां समीप देश में जो स्थावर प्राणी है, जिनकी श्रमणोपासक ने प्रयोजनवश हिंसा का त्याग नहीं किया है, किन्तु निष्प्रयोजन हिंसा का त्याग कर दिया है, वे जीव जब अपनी आयु को त्याग कर वहां जो समीपवर्ती स्थावर प्राणियों में, जिनको प्रयोजनवश हिंसा करना श्रावक ने नहीं त्यागा है किन्तु निष्प्रयोजन हिंसा का त्याग कर दिया है, उनमें उत्पन्न होते हैं उनको श्रावक प्रयोजनवश दण्ड देता है, विना प्रयोजन दण्ड नहीं देता है, अतः श्रावक का प्रत्याख्यान निर्विषय है, ऐसा कहना न्याय संगत नहीं है। वहां जो समीप प्रदेश में स्थावर प्राणी हैं, जिन्हें श्रावक ने अर्थ- ત્યાં સમીપના દેશમાં જે સ્થાવરપ્રાણી છે, કે જેની હિંસાને શ્રમણોપાસકે પ્રજનવશ ત્યાગ કરેલ નથી પરંતુ નિપ્રયજન હિંસાનો ત્યાગ કરેલ છે તે જીવ જ્યારે પોતાના આયુષ્યને ત્યાગ કરીને ત્યાં જે નજીકમાં રહેલા સ્થાવર વિ છે. કે જેની પ્રયજન વશ હિંસા કરવાને શ્રાવકે ત્યાગ કરેલ નથી. પરંતુ પ્રયજન વિનાની હિંસાનો ત્યાગ કરેલ છે. તેઓમાં ઉત્પન્ન થાય છે. તેને શ્રાવક પ્રયજન વશ દંડ આપે છે. પ્રયજન વિના દંડદેતા નથી તેથી શ્રાવકનું પ્રત્યાખ્યાન નિવિષય છે, તેમ કહેવું તે ન્યાયયુક્ત નથી. ત્યાં જે નજીકના પ્રદેશમાં થાવર પ્રાણી છે કે જેને શ્રાવકે અર્થ લંડ सु. ९७ For Private And Personal Use Only
SR No.020781
Book TitleSutrakritanga Sutram Part 04
Original Sutra AuthorN/A
AuthorKanhaiyalal Maharaj
PublisherJain Shastroddhar Samiti
Publication Year1971
Total Pages797
LanguageSanskrit
ClassificationBook_Devnagari & agam_sutrakritang
File Size15 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy