SearchBrowseAboutContactDonate
Page Preview
Page 746
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir समयायोधिनी टीका शि. श्रु. अ. ७ गौतमस्य सहष्टान्तो विशेषोपदेशः ७३५ आरेणं सम्मपाणेहि जाव सत्तेहि दंडे णिक्वित्ते' तस्य यो जीवः स येन आरात -मुनिसामीप्यात् सर्वमाणिषु यावत्सर्वसत्त्वेषु दण्डो निक्षिप्तः । स एव जीयः पवाद् दीक्षाधारणानन्तरं सर्वपाणिषु दण्ड परित्यक्तवान् । 'से जे से जीधे जस्स याणिं सम्भपाणेहि जाव सम्बसलेहि दंडे णो णिक्खित्ते भाई तस्य यः स जीवो येन इदानीं सर्वपाणिषु यावत्सत्वेषु दण्डो न निक्षिप्तो भवति। एवं स एव जीयो विधते-यो गृहस्थमात्रमाददानः सर्वजीवेषु प्रत्याख्यानं न कुत. बान्, 'परेणं असंजए आरेण संजए' परतोऽसंयतः-आरासंयत:-साध्ववस्थात: पाच-गृहस्थावस्थायाम् असंयत आसीत्, आरात्-साध्ववस्थायां संयतः। 'इयाणि असंनए' इदानीम्-पुनः साधुलिङ्गत्यागात्परं गृहस्थभावमापन्नः पुनरसंयतो जातः । 'असंजयरस सम्रपाणेहिं जाव सबसत्तेहिं दंडो णो णिक्खित्ते भवई' असंयतस्य सर्वपाणिषु यावत् सर्वसत्वेषु दण्डो नो निक्षिप्तो भवति, असंयमी जीवः सर्वव्यापारेण सर्वप्राणिषु दण्डत्यागी न भवति । ‘से एवं मायाणह' तदेवं जानीत, 'णियंठा' निग्रन्थाः ‘से एवमायाणियब्धं तदेवं ज्ञातव्यम् । अयं भावः यद्यपि त्रसजीववधस्य पूर्व प्रत्याख्यानं कृतम्, स एव कालान्तरे स्थाहै। जिसने दीक्षा धारण करने के पश्चात् समस्त प्राणियों को दण्ड देने का त्याग कर दिया था और यह वही पुरुष है जो दीक्षा त्याग कर और गृहस्थ अवस्था में आकर समस्त प्राणियों को दंड देने का स्यागी नहीं है। वह सबके पहले असंयमी हो गया और फिर साधु लिंग त्याग कर असंयमी हो गया । जो असंयमी है वह समस्त प्राणियों यावत् समस्त सत्त्वों को दंड देने का त्यागी नहीं हो सकता। हे निर्ग्रन्थो ! ऐसा ही जानो और ऐसा ही जानना चाहिए । भावार्थ यह है-यद्यपि उस जीव के हिंसा का प्रत्याख्यान पहले किया है, किन्तु वह त्रस जीव कालान्तर में स्थायर हो जाता है ।त्रित જેણે દીક્ષા ધારણ કર્યા પછી બધા જ પ્રાોિને દંડ દેવાને ત્યાગ કર્યો હતે. અને તે એજ પુરૂષ છે કે જે દીક્ષાને ત્યાગ કરીને અને ગૃહસ્થ અવસ્થામાં આવીને બધા જ પ્રણિયોને દંડ દેવાને ત્યાગ કરનાર નથી. તે સૌથી પહેલાં અસંયમી હતો. તે પછી સંયમી થઈ ગયો. અને તે પછી પાછે સાધુના વેષને ત્યાગ કરીને અસંયમી થઈ ગયે. જે અસંયમી છે. તે સઘળા પ્રાણિ યાવતુ સઘળા સોને દંડ આપવાનો ત્યાગ કરવાવાળા હોતા નથી. હે નિગ્રંથો ! તમે એવું જાણે અને એ જ પ્રમાણે જાણવું જોઈએ. ભાવાર્થ આ પ્રમાણે છે-જે કે ત્રસ જીવની હિંસાનું પ્રત્યાખ્યાન પહેલાં કર્યું હતું. પરંતુ તે ત્રસ જીવ કાલાન્તરમાં સ્થાવર બની જાય છે. ત્રસ જીવનું For Private And Personal Use Only
SR No.020781
Book TitleSutrakritanga Sutram Part 04
Original Sutra AuthorN/A
AuthorKanhaiyalal Maharaj
PublisherJain Shastroddhar Samiti
Publication Year1971
Total Pages797
LanguageSanskrit
ClassificationBook_Devnagari & agam_sutrakritang
File Size15 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy