________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
,
hereafter east fa. अ. अ. ७ गौतमस्य सदृष्टान्तो विशेषोपदेशः ७३१ निर्ग्रन्थं प्रवचनं सत्यं सत्यमर्थ बोधयति तत् अनुत्तरं कैलिक परिपूर्ण संवदं नैयायिकं शल्यकर्त्तनं सिद्धिमार्गः मुक्तिमार्गः निर्माणमार्गः निर्वाणमार्गः अवितथम्-मिथ्यात्वरहितम्, असंदिग्धं सर्वदुःखमहीणमार्गः, अनुत्तरमनन्यसदृशम्, केलिना प्रोक्तं कैलिकमद्वितीयम् - परिपूर्णम् अपवर्गप्रापककृत्स्नगुणसंयुक्तम् - कषायादिमलरहितम् संशुद्ध नैयायिकं न्यायेन चरतीति मोक्षगमकं वा शल्पं - मायादि पापं वा कुन्तति-छिनत्तीति शल्यकर्त्तनम, सिद्धिमार्ग:-सिद्धिः अविचल - सुखमाशिः तस्या, मार्गः मुक्तिमार्ग:- मुक्तिः - अहितार्थकर्मप्रदानं तस्था मार्गः, निर्याणम् - सकलकर्मभ्य आत्मनो निःसरणं तस्य मार्गः निर्माणमार्गः, निर्वाणनिर्वृतिः - निखिलकर्मक्षयजन्यं परमसुखं तस्य मार्गः निर्वाणमार्गः, अवितथंतथ्यम्, असंदिग्धम् - सन्देहरहितम्, सर्वदुःखप्रहीण मार्ग :- सर्व दुःखमहोणंनिःश्रेयसं तस्य मार्गः अत्र स्थिता जीवा सिध्यन्ति सिद्विगतिं प्राप्नुवन्ति, बुध्यन्ते - केवलिनो भवन्ति, मुञ्चन्ति - कर्मबन्धात् पृथग् भवन्ति, परिनिर्वान्तिसर्वथा सुखिनो भवन्ति, सर्वदुःखानामन्तं कुर्वन्ति सर्वदुःखानि - शरीरवाङ्मानसानि तेषामन्तो नाशस्तं कुर्वन्ति । अत्र स्थिता जीवाः सिध्यन्ति - बुध्यन्ते - मुञ्चन्ति परिनिर्वान्ति-सर्व-दुःखानामन्तं कुर्वन्ति । आहंदू धर्मं श्रुखा ते कथयिष्यन्ति - अयमेत्र धर्मः सत्यः - सन्देहरहितः । अमुं धर्ममासाद्य मोक्षमपि प्राप्य सर्वोत्तम है, परिपूर्ण है, संशुद्ध हैं, न्याययुक्त है, शय अर्थत माया आदि पापों को नष्ट करने वाला है, अविचल सुख रूप सिद्धि का मार्ग है, मुनि का मार्ग है, समस्त कर्मों से आत्मा को पृथक करने का मार्ग है, निर्वाण अर्थात् समस्त कर्मों के क्षय से उत्पन्न होने वाले परमसुख का मार्ग है, तथ्य है, संशयानीत है, समस्त दुःखों के विनाश करने का मार्ग है । इस धर्म में स्थित जीव सिद्ध होते हैं बुद्ध होते हैं, मुक्त होते हैं, परिनिर्वाण प्राप्त करते हैं और सब प्रकारका अर्थात् शारीरिक और मानसिक दुःखों का अन्त करते हैं। अतः हम तीर्थंकर
6000
Acharya Shri Kailassagarsuri Gyanmandir
सर्वोत्तम छे. परिपूर छे. संशुद्ध छे, न्याययुक्त छे शहयो अर्थात् भाया વિગેરે પાપાને નાશ કરવાવાળુ છે. અવિચલ સુખરૂપ સિદ્ધિના માર્ગ છે, સમસ્ત કમ થી આત્માને જાડા કરવાના માર્ગ છે નિર્વાણુ અર્થાત્ સમસ્ત उर्भाना क्षयथी उत्पन्न थवावाणा परभसुमनो भाग छे तथ्य - सत्य छे. સ'શય વગરના છે. સમસ્ત દુ:ખાના વિનાશ કરવાના માગ છે. આ ધમ માં રહેલ જીવ સિદ્ધ થાય છે, બુદ્ધ થાય છે, મુક્ત થાય છે, પરિનિર્વાણ પ્રાપ્ત કરે છે, અને અવાજ અર્થાત્ શારીરિક-શરીર સંબંધી અને માનસિક દુઃખાને
For Private And Personal Use Only