SearchBrowseAboutContactDonate
Page Preview
Page 735
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir - - ७२४ सूत्रकृतामसूत्र भुज्जयरो वा देसं दूईज्जित्ता अगारमावसेज्जा?, हंता वसेज्जा, तस्स गं तं गारत्थं वहमाणस्स से पच्चक्खाणे भंगे भवइ ?, णो इणहे समटे, एवमेव समणोवासगस्त वि तसेहिं पाहिं दंडे णिक्लित्ते, थावरेहिं दंडे णो णिक्खित्ते, तस्स णं तं थावरकायं वहमाणस्स से पच्चक्खाणे णो भंगे भवइ, से एवमायाणह ? णियंठा!, एवमायाणियव्वं । भगवं च णं उदाह णियंठा खलु पुच्छियव्वा-आउसंतो नियंठा! इह खलु गाहावइ वा गाहावइपुत्तो वा तहप्पगारेहिं कुलहिं आगम्म धम्मं सवणवत्तियं उवसंकमज्जा ? हंता उवसंकमज्जा, तेसिं च णं तहप्पगाराणं धम्मं आइक्खियवे?, हंता आइक्खियो, किं ते तहप्पगारं धम्म सोच्चा णिसम्म एवं वएज्जा-इणमेव निग्गंथं पावयणं सच्चं अणुत्तरं केवलियं पडिपुण्णं संसुद्धं णयाउयं सल्लकत्तणं सिद्धिमग्गं मुत्तिमग्गं निज्जाणमग्गं निव्वाणमग्गं अवितहमसंदिद्धं सबदक्खप्पहीणमग्गं, एत्थ ठिया जीवा सिझंति बुझंति मुञ्चति परिणिवायंति सव्वदुक्खाणमंतं करेंति, तमाणाए तहा गच्छामो तहा चिट्ठामो तहा णिसियामो तहा तुयट्ठामो तहा भुंजामो तहा भासामो तहा अब्भुट्ठामो तहा उटाए उटामोति पाणाणं भूयाणं जीवाणं सत्ताणं संजमेणं संजमामोत्ति वएज्जा? हता वएज्जा, किं ते तहप्पगारा कप्पंति पवावित्तए ?, हंता कप्पंति, किं ते तहप्पगारा कप्पंति मुंडावित्तए ?, हंता कप्पंति, किं ते तहप्पगारा कप्पंति सिक्खावित्तए ?, हंता कप्पति, किं ते तह. प्पगारा कप्पति उवहावित्तए?, हंता कप्पति, तेसिं च णं तहपगाराणं सव्वपाणहिँ जाव सबसत्तेहिं दंडे णिक्खित्ते ?, हंता मिक्खित्ते ?, से णं एयारूवेणं विहारेणं विहरमाणा जाव वासाई For Private And Personal Use Only
SR No.020781
Book TitleSutrakritanga Sutram Part 04
Original Sutra AuthorN/A
AuthorKanhaiyalal Maharaj
PublisherJain Shastroddhar Samiti
Publication Year1971
Total Pages797
LanguageSanskrit
ClassificationBook_Devnagari & agam_sutrakritang
File Size15 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy