SearchBrowseAboutContactDonate
Page Preview
Page 726
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir समयार्थबोधिनी टीका द्वि. श्रु. अ.७ प्रतिज्ञाभङ्गविषये गौतमस्योत्तरम् ७५. नागरिकाणां जनानां हननं करिष्यामीति प्रतिज्ञां कृारान् कश्चित् तत्र नगरतो बहिर्गतस्य तन्नगरीयस्य हनने प्रतिज्ञाकर्तुः प्रतिज्ञाभदोषो भवत्येव । इत्युदक कृतप्रश्नं गौतम उत्तरयति-तसावि' असा अपि-वसनीवा हि त्रसनामकर्मोदयेन फलानुभवाय त्रस इति शब्देन 'वुच्चंति' उच्यन्ते व्यवहियन्ते 'तसा तससंभार कडेग कम्मुगा णामं च णं अब्भुवयं भवई' त्रसास्त्रससंमारकृतेन कर्मणा नामचाभ्युपगतं भवति, सम्भारो नामकर्मणोऽवश्यं विपाकाऽनुभवेन वेदनम् बस इति कर्मोदयेन त्रस इति नाम धारयन्ति । 'तसाउयं च णं पळिकावीणं भवइ, तसकायट्ठिया ते तओ आउयं विपजहति' वसायुष्क च खलु परिक्षीणं भवति, प्तकायस्थितिकाः-त्रप्तकाये स्थितियेषां ते तथा, त्रसकाये तदीय स्थितिहेतुभूते कर्मणि नष्टे सति ते-त्रप्ताः तदायुष्क विप्रजहति । तदा त्रप्सायुः परिक्षीयते-एन, सशरी. रकारणभूतं कर्म चाऽपगतम्-तदा ते त्राः ताशमायुस्त्यजनि । 'ते तो आउयं विपजहिता थावरत्ताए पञ्चायंति' ते-त्रसाः वसायुष्क विप्रहाय स्थावरस्वाय प्रत्यायान्ति । 'थारा वि बुच्चंति-थावरा थावरसंभारकडेणं कम्मुणा णार्म च णं अभुवयं भवई' स्थापरा अपि उच्यन्ते स्थावराः स्थावरसम्भारकृतेन कर्मणा नाम च खलु अभ्युपगतं भवति । स्थावरजन्तवोऽपि स्थावरनामहो जाते हैं। वह श्रावक उन स्थावर जीवों का जो पहले त्रस थे, घात करता है। तब उसको त्याग भंग का पार क्यों नहीं लगता ? इस प्रश्न का यहां उत्ता दिया जाता है-- प्रस जीव अवश्य भोगने योग्य त्रस नानकर्म के उदय से अर्थात् घस नामकर्म का फल भोगने के कारण त्रस कहलाते हैं। इसी कारण वे 'स' इस नाम को धारण करते हैं । जब उनकी त्रस आयु का क्षय हो जाता है और उसकाय में स्थिति का कारण भूत कर्म भी क्षीण हो जाता है, तब वे त्रस आयु को त्याग देते हैं और स्थावर पर्याय को પછી તે શ્રાવક તે સ્થાવર જીવોને, કે જે પહેલાં ત્રસ હતા, તેમને ઘાત કરે છે, ત્યારે તેમને પ્રતિજ્ઞાભંગનું પાપ કેમ લાગતું નથી? આ પ્રશ્નને ઉત્તર અહીંયાં આપવામાં આવે છે. ત્રસ જીવ અવશ્ય જોગવવાને ચગ્ય ત્રસ નામકર્મના ઉદયથી અર્થાત ત્રસ નામકર્મનું ફળ ભોગવવાના કારણે ત્રસ કહેવાય છે. એ જ કારણે તેઓ બસ આ નામને ધારણ કરે છે. જ્યારે તેઓના વસાણાના આયુષ્યને ક્ષય થઈ જાય છે, અને ત્રસકાયમાં સ્થિતિના કારણભૂત કર્મ પણ ક્ષીણ થઈ જાય છે. ત્યારે તેઓ ત્રાપણાના આયુષ્યને ત્યાગ કરી દે છે. અને સ્થાવર પર્યાયને ધારણ For Private And Personal Use Only
SR No.020781
Book TitleSutrakritanga Sutram Part 04
Original Sutra AuthorN/A
AuthorKanhaiyalal Maharaj
PublisherJain Shastroddhar Samiti
Publication Year1971
Total Pages797
LanguageSanskrit
ClassificationBook_Devnagari & agam_sutrakritang
File Size15 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy