SearchBrowseAboutContactDonate
Page Preview
Page 619
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir tot सूत्रकृताङ्गस्ये से ताई एवं आहे' स महावीर स्वायो षड्जीवनिकायरक्षक स्वयमेव-'स आह एवं' स एवमाह-कथति । 'अमई चिच्चा' अमति त्यक्त्वा परित्यज्य मोक्षं प्राप्नोति पुरुषः । 'एयोवया' एतावता कुमतित्यागेनै 'बंभवत्तित्ति' ब्रह्मवतमिति वुत्तं' सम् 'तस्सोदयट्ठी' तस्य मोक्षारुपास्योदयार्थी-अभिलाषुकः 'समणे तिचेमि' श्रमण इति ब्रजीम्यहम् । आर्दकः कथयति-भो भो गोशालक ! मगवतो मरावीरस्य स्वया वणिय दृष्टान्तः प्रदर्शितः स दृष्टान्त एकदेशेन सर्वात्मना चा? नाघः तस्ये. हत्वात् । यत्रोपदेशफलं पश्यति तत्रोपदिशति - धर्म भगवान् । द्वितीयस्तु नैत्र सम्भवति, यतो हि भगवान् सर्वेषां रक्षकः । नवीनं कर्म न बध्नाति पुराणं चाऽपनयति कुबुद्धिमपहाय विहरति-सदुपदेशं च ददाति । स्वयमेव स ब्रवीति कुमतित्यागो मोक्षमाप्नोति' स स्वयं कुमतित्यागी । . स मोक्षोदयार्थी इत्यह ब्रीमि । आर्द्र कस्योत्तरं गोशालक प्रतीति भावः ॥२०॥ मूलम्-समारभते वर्णिया भूयगामं परिग्गहं चेव ममायमाणा। तेणाइसंजोगमविप्पहाय आयस्स हेउं पैगरंति संगं ॥२१॥ छाया-समारभन्ते वणिजो भूतग्रामं परिग्रहं चैव ममीकुर्वन्ति । . ते ज्ञातिसंयोगमपि पहाय आयस्य हेतोः पकुर्वन्ति सङ्गम् ॥२१॥ ठीक नहीं है, क्योंकि भगवान सभी प्राणियों के रक्षक हैं । वे नवीन कर्मों का बंध नहीं करते हैं और पुरातन (पूर्वके) कर्मों का क्षय करते है। कुमति का त्याग करके भ्रमण करते हैं और सदुपदेश देते हैं। वे स्वयं यही कहते हैं कि कुमति का त्यागी ही मुक्ति पाता है । इस कारण वे मोक्षोदय के अर्थी हैं, ऐसा मैं कहता हूँ। यह गोशालक के प्रति आईक मुनि का उत्तर है ॥२०॥ 'समारभंते' इत्यादि। शब्दार्थ-आईक पुनः गोशालक से कहते हैं-हे गोशालक ! પદેશ આપે છે. બીજો પક્ષ બરાબર નથી. કેમકે ભગવાન સઘળા પ્રાણિનું રક્ષણ કરવા વાળા છે. તેઓ વન કર્મોને બંધ કરતા નથી. અને પૂર્વના કરેલા કર્મો ક્ષય કરે છે. તેઓ કુમતિને ત્યાગ કરીને વિચરે છે. અને સદુપદેશ આપે છે. તેઓ સ્વયં એજ કહે છે કે-કુમતિને ત્યાગ કરનાર જ મુક્તિ, પામે છે. તેથી તેઓ મોક્ષના ઉદયને ઈચ્છનારા છે. એ પ્રમાણે હું કહું છું. આ પ્રમાણે ગોશાલકે આદ્રકને ઉત્તર આપે છે. ગા૨માં 'समारभवेत्यादि શબ્દાર્થો-આકમુનિ ફરીથી ગોશાલકને કહે છે.– ગોશાલક ! For Private And Personal Use Only
SR No.020781
Book TitleSutrakritanga Sutram Part 04
Original Sutra AuthorN/A
AuthorKanhaiyalal Maharaj
PublisherJain Shastroddhar Samiti
Publication Year1971
Total Pages797
LanguageSanskrit
ClassificationBook_Devnagari & agam_sutrakritang
File Size15 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy