SearchBrowseAboutContactDonate
Page Preview
Page 482
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir समार्थबोधिनी ठीका द्वि. ध्रु. अ. ४ प्रत्याख्यानक्रियोपदेश: બળ आचार्यः कथयति भो यथा मां कश्विद्दण्डादिना ताडयति उपद्रावयति किं बहुना रोममात्रस्यापि उत्पादनेन दुःखं भयं च जायते । 'इच्चेवं जात्र सव्वे पाणा जान सच्चे सत्ता' इत्येवं जानीहि सर्वे प्राणाः सर्वे भूताः सर्वे जीवा यावत्सर्वे सया, 'दंडेग वा जाव कपालेण आतोडिज्जमाणा वा हम्ममाणा वा तजिज्ञभाषा वा तालिज्जमाणा वा' दण्डेन वा यावत्कपालेन वा आतोद्यमाना वा इन् माना वा वर्ज्यमाना वा ताडयमाना वा यावत्पदेन अस्थमा वा मुष्टिना पा लेना वेति पदामा संग्रह: 'जाब उपदविज्नमाणा वा जात्र लोमुक्खगणमायमचि हिंसाकडे दुक्खं भयं संवेदेति यावद् उपद्राव्यमाणा वा यावद्रोमोत्खननमात्रमपि हिंसाकृतं दुःखं भयं संवेदयन्ति । अपमाशय - यथा मां कश्चित् दण्डादिना ताडयति, किंबहुना रोमोत्पाटनमपि करोति, तदाऽतीव मनसि दुःखं जायते, अहमनुभवामि दुःखं मयश्च तथैव सर्वे जीवा दण्डादिभिस्ताडयानाः दुःखं भगञ्चानुभवन्ति । 'एवं गच्चा सव्वे पाणा जाब सच्चे सत्ता न तुच्या जाव ण उवदवे बध्वा' एवं ज्ञात्वा यथा दण्ड दि महारो मां दुःखा करोति तथाऽन्यानपि दुःखायते इति झाश्वा सर्वे प्राणाः प्राणिनो यावत्सर्वे सच्चा न हन्तव्या यावन्नोपद्रावयितव्याः, न आज्ञापयितव्याः न परिग्रहीतव्याः न परितापयितव्याः यावत्पदेनैतेषां ग्रहणम्, तत्र न हन्तव्याः दण्डादिभिर्न ताडयितव्य, नाऽऽज्ञापयितव्याः अनभि 1 9 - आशय यह है-जैसे डंडा आदि से मुझे कोई ताड़न करता है उद्यथा पहुँचाता है, यहां तक कि कोई एक रोम उखाड़ना है, उस समय मन में दुःख उत्पन्न होता है । उस समय मैं दुःख और भय का अनुभव करता हूं, उसी प्रकार अन्य सब प्राणी भी दण्डा आदि से ताड़न करने पर 'दुःख और भय का अनुभव करते हैं। तो जैसे दण्डमहार आदि मेरे लिए दुःखप्रद है, उसी प्रकार अन्य प्राणियों को भी दुःखदायी होता है। ऐसा जान कर किसी भी प्राणी यावत् किसी भी सत्य का न हनन करना चाहिए और न उपद्रव કહેવાનેા આશય એ છે કે--જેમ ડડા વિગેરૈથી મને કોઇ તાડન કરે છે, પથા દુઃખ પહેોંચાડે છે. એટલે સુધી કે કેઇ એક રૂંવાડું પણ ઉખાડે તે ૧ખતે મનમાં દુઃખ ઉત્પન્ન થાય છે. તે વખતે હું દુઃખ અને ભયના અનુભત કરૂ છુ. એજ પ્રમાણે બીજા બધા પ્રાણ્યિા પણ દડા વિગેરેથી મારવામાં આવ્યેથી દુઃખ અને ભષના અનુભન્ન કરે છે. For Private And Personal Use Only જેમ 'ડપ્રહાર વિગેરે મારા માટે દુઃખ દેનાર છે, એજ પ્રમાણે બીજા પ્રાણિયાને પણ તે દુઃખકારક જ ાય છે. મા પ્રમાણે સમજીને ક્રાઈ પણ પ્રાણીનું યાવત્ કાઇ પણ સત્વનું હનન કરવુ ન જોઈ એ તેમજ ઉપ
SR No.020781
Book TitleSutrakritanga Sutram Part 04
Original Sutra AuthorN/A
AuthorKanhaiyalal Maharaj
PublisherJain Shastroddhar Samiti
Publication Year1971
Total Pages797
LanguageSanskrit
ClassificationBook_Devnagari & agam_sutrakritang
File Size15 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy