SearchBrowseAboutContactDonate
Page Preview
Page 472
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir समयार्थबोधिनी टीका द्वि. श्रु. अ. प्रत्याख्यानक्रियोपदेशः ४६१ स एकतयः षङ्जीवनिकायः कृत्यं करोत्यपि कारयत्यपि तस्स णं एवं भवई' तस्य पुरुषस्य खल्वेवं भवति, ‘एवं खलु छजीपनिकाएहि किच्चं करेमि वि कारवेमि वि' एवं खलु पड़ नीवनिकायः कृत्य-कार्य करोम्पपि कारयाम्यपि 'णो चेत्रणं से एवं भवई' नो चैव खलु तस्य-पुरुषस्यैवं भवति तस्य विषये एवं वक्तुं न शक्यते कैरपि यत् 'इमेहि वा इमेहिं वा एमिनो एभिर्वा-स एमिरेभिरेव स्त्रीय कार्य करोति कारयति वेति वक्त्तुं न शक्यते, किन्तु सामान्यतः 'से य तेहिं छहिं जीवनिकाएहिं जाव कारवेइ वि स च तैः षड्मिर्जीवनिकायै विकरोति कारपत्यपि यावत्पदेन करोतीत्यस्य ग्रहणम्, 'से य तेहिं छहिं जीवनिकाए' स च सामान्यतः कार्यकारी तेभ्यः षड् जीवनिकायेभ्यः 'असंजय अविरय-अपडिहय-प्राच. काखाय पायकम्मे' तं जहा-पाणाइवाए जाव मिच्छ दसण सल्ले' असंयताऽविरताऽ. प्रतिहताऽपत्याख्यातपापकर्मा तद्य-प्राणातिपाते यावद्मिथ्यादर्शनशल, स पुरुषः पूषोंदीरित षड्जीवनिकायेभ्यो विरतिसंयमादियो रहितः, अकृतपायश्चित्तप्रत्याख्यानः प्रागातिपातादारभ्य मिथ्यादर्शनशल्यान्तः पापकमैव भवति । स खलु भगवया अक्खाए असंजए अविरए अपडिहय अपच्चक्वायपावकम्मे' एप खलएतादृशः पुरुषोहि भागवता-तीर्थकरेग आख्यात:-कथितः असंयतः असंगतस्वरूपेण, तथा अविरतः तथा-अप्रतिहताऽपत्यारूपातपापकर्मा 'सुविणमपि अपस्सओ' स्वप्नमपि अपश्यन्-संयमविरत्यादिरहितः 'पावे य से कम्मे कज्जईस विचार नहीं होता कि मैं अमुक अमुक काय से कार्य करूं और अमुक अमुक से न करूं। वह तो सामान्य रूप से छहों जीवनिकायों से कार्य करता और करवाता है । अतएव वह छहों जीवनिकायों की हिंसा से असंयत है, अविरत है । अप्रतिहत और अप्रत्याख्यात पापकर्म वाली है। वह प्रामातिपात से लेकर मिथ्यादर्शन शल्य तक अठारहो पाएस्थानों का सेवन करने वाला है। तीर्थकर भगवान ने ऐसे पुरुषको असंयत, अविरत, अप्रतिहत एवं अप्रत्याख्यात पापकर्म वाला और કાથી કાર્ય કરે છે, અને કરાવે છે. તે પુરૂષને એ વિચાર થતો નથી કે - હું અમુક અમુક કાય–શરીરથી કાર્ય કરું. અને અને અમુક અમુકથી ન કરું એ તે સામાન્ય પણથી છએ જવનિકાયાથી કાર્ય કરે અને કરાવે છે તેથી - જ એ છ એ જવનિકાયોની હિંસાથી અસંયત છે, અવિરત છે. અપ્રતિહત અને અપ્રત્યાખ્યાત પાપકર્મ વાળા છે. તે પ્રાણાતિપાતથી લઈને મિથ્યાદર્શન - શલ્ય સુધી અઢારે પાપસ્થિાનેનું સેવન કરવાવાળા છે. તીર્થકર ભગવાને એવા પુરૂષને અસંયત, અવિરત, અપ્રતિહત અને અપ્રત્યાખ્યાત પાપકર્મવાળે For Private And Personal Use Only
SR No.020781
Book TitleSutrakritanga Sutram Part 04
Original Sutra AuthorN/A
AuthorKanhaiyalal Maharaj
PublisherJain Shastroddhar Samiti
Publication Year1971
Total Pages797
LanguageSanskrit
ClassificationBook_Devnagari & agam_sutrakritang
File Size15 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy