SearchBrowseAboutContactDonate
Page Preview
Page 464
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir समयार्थबोधिनी टीका द्वि. श्रु. म. प्रत्याख्यानकियोपदेशः मूळम्-जो इणट्रे समहे इह खलु बहवे पाणा भूया जीवा सत्ता संति जे इमेणं सरीरसमुस्सएण णो दिटावा णो सुया वा नाभिमया वा नो विन्नाया वा जेसिं णो पत्तेयं पत्तेयं चित्तसमायाए दिया वा राओ वा सुत्ते वा जागरमाणे वा अमित्तभूए मिच्छासंठिए णिचं पसढवि उवायचित्तदंडे तं जहा पाणाइवाए जाव मिच्छादसणसल्ले॥सू०३॥६५॥ ... छाया--नायमर्थः समर्थः इह खल बहवः प्राणाः भूताः जीवाः सत्वाः सन्ति, ये अनेन शरीरसमुच्छ्रयेग न हष्टा वा न श्रुता वा नाभिमता वा न विज्ञाता वा येषां नो प्रत्येकं वित्तं समादाय दिवा वा रात्रौ वा सुप्तो वा जाग्रता अमित्रभूता मिथ्यासंस्थितः नित्यं प्रशठव्यतिपातचित्त दण्डः तद्यथा माणातिपाते यावद् मिथ्यादर्शनशल्ये ।।सू. ३॥६५॥ टीका-पुनरप्याह नोदका ‘णो इगट्टे समहे' नायमर्यः समर्थः-यदुक्तं भगरता सर्वे जीवाः सर्वेषां हिंसका स्तन युक्त तत्राह-कथनायमों युक्तस्तत्राह-'इह खलु बहवे पाणा भूया जीवा सता संति' इह संसारे खलु-निश्चयेन बहवः पाणाः भूताः जीवाः सर्वे सचाः साः स्थावरमूक्ष्मवादरभेदभिन्नाः सन्ति । 'जे इमेगं सरीरसमुस्सएणं' येऽनेन शरीरसमुच्छ्र पेण-शरीपरिचयेन 'गो दिट्ठा वा नो सुशा वा नाभिमया वा नो विनाया वा' अस्माभिः न दृष्टा वा न श्रुता वा धणेन्द्रियेण, ____णो इणद्वे सम?' इत्यादि। टीकार्थ-प्रश्न कर्ता पुनः कहता है-यह अर्थ समर्थ नहीं है, अर्थात् आपने जो कहा है कि अज्ञान और अविरत जीव सब प्राणियों के हिंसक हैं, यह कथन ठीक नहीं है। इस संसार में बहुत से ऐसे स और स्थावर तथा सूक्ष्म और बादर प्राणी हैं जिनके शरीर का परिमाण इतना छोटा होता है कि वह न कभी देखा जाता है और न - ‘णो इणटे समढे त्यात ટીકાથ–પ્રશ્ન કરનાર ફરી થી કહે છે. આ કથન બરાબર નથી. અર્થાત્ આપે જે કહ્યું છે, કે–અજ્ઞાની અને અવિરત જીર સઘળા પ્રાણિના હિંસક છે. આ કથન બરોબર નથી. આ સંસારમાં ઘણા એવા ત્રણ અને ' સ્થાવર તથા સૂક્ષ્મ અને બાદર પ્રાણી છે, કે જેને શરીરનું પ્રમાણ એટલું નાનું હોય છે કે-તે કયારેય જોઈ શકાતું નથી, તેમ સાંભળી પણ શકાતું નથી. न For Private And Personal Use Only
SR No.020781
Book TitleSutrakritanga Sutram Part 04
Original Sutra AuthorN/A
AuthorKanhaiyalal Maharaj
PublisherJain Shastroddhar Samiti
Publication Year1971
Total Pages797
LanguageSanskrit
ClassificationBook_Devnagari & agam_sutrakritang
File Size15 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy