SearchBrowseAboutContactDonate
Page Preview
Page 462
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir समवाबोधिनी टीका द्वि. श्रु. अ. ४ प्रत्याख्यानक्रियोपदेशः पारममोवचनकायवाक्पः-स बाला विचाररहितमनोवचनादियुक्तः 'मुविणमविण पस्सह पावे य से कम्मे कज्जई स्वप्नमपि न पश्यति-स्वप्नेऽपि धर्म न जानाति, अथ तस्य पाप कर्म क्रियते-पापकर्मबन्धो भवति, 'जहा से वहए' यथा स वधकः 'तस्स वा गाहावइस्स जाव तस्स वा रायपुरिसस्स पतेयं पत्तेयं तस्य का माथापते यौवत्तस्य राजपुरुषस्य वा प्रत्येक प्रत्येकम्-एकैकम्, अब यावत्पदेन गाथापतिपुत्रस्य राजश्व ग्रहण भवति, 'चित्तसमादाय दिया वा रामो वा सुते वा जागर माणे वा' चित्तसमादाय-बधेषु स्वकीयां घातमनोवृत्तिमाय दिवा वा रात्रौ वा सुप्तो वा आश्रद्वा, 'अमित्तभूर' अमित्रभृतः-शत्रुमावमुपपन्नः, 'मिच्छासंठिए' मिया संस्थिता-असत्यधुद्धियुक्ता, 'णिचं' नित्यम् 'पसहविउवायचित्तदंडे भवई' प्रशठध्यतिपातचित्तदण्डो भवति-प्रकर्षेण शठः प्रशठः व्यतिपाते-प्राणातिपाते चित्रंमनो यस्य स तथाभूत-धूर्ततायुरूपनोवृत्तिमान 'एवमेव बाले' एवमेव बालो यथा वधको न निवृत्त पापकर्मा-तथा बालोऽपि न निवृत्तपापकर्मा 'सम्वेसि पाणाणं' सर्वेषां पाणिनाम् 'जाव सम्धेसि सताणं' यावत् सर्वेषां सतानाम् अत्र यावत्पदेन सर्वेषां भूतानां सर्वेषां जीवानां सर्वेषां सत्चानाम् इत्येषां पदानां प्रहगं भवति 'पत्तेयं अज्ञानी जीव भी शुभ क्रियाओं में प्रवृत्ति नहीं करता, अत एव सुप्त के समान है। वह विचार रहित मन वचन काय एवं वाक्य वाला है। धर्म करने का स्वप्न भी नहीं देखता है। उसे पापकर्म का बन्ध होता है। जैसे वह घातक गाधापति, गावापतिपुत्र, राजा या रानपुरुष के पात में चित्त लगाये रहता है और दिन, रात, सोते जागते उनके प्रति शत्रुता रखता है, उनको धोखा देता है और अस्यन्त प्रत्तता के साथ उनके घात का विचार करता रहता है, उसी प्रकार पापकर्म से विरत न होने वाला बाल जीव भी पापों से निवृत्त नहीं होता। वह આ સાલી જીવ પણ શુભ ક્રિયાઓમાં પ્રવૃત્તિ કરતા નથી. એથી જ સુતેશાની જેમ જ છે. તે વિચાર વિનાના મન વચન, અને કાયવાળા છે. તેઓ યમ કરવાનું સ્વમ પણ દેખતા નથી. તેને પાવને બંધ થાય છે. જેમ તે ઘાતક ગાથાપતિ, ગાાતિ યુગ, રાજા ભથવા રાજાને બત કરવામાં ચિત્ત પરોવી આપે છે, અને શત દિવસ સૂતાં કે બગલ તેની પ્રત્યે શત્રુપણું રાખે છે, તેને દોરે છે, અને અત્યંત સૂર્તપણાની કે તેના જાને વિચાર કરે છે, એ જ પ્રમાણે પાપકર્મથી નિવૃત્ત ન થનાર હાલઅજ્ઞાની છવ પણ પાપથી નિવૃત્ત થતા નથી તે પ્રાણી, જવ જીવ For Private And Personal Use Only
SR No.020781
Book TitleSutrakritanga Sutram Part 04
Original Sutra AuthorN/A
AuthorKanhaiyalal Maharaj
PublisherJain Shastroddhar Samiti
Publication Year1971
Total Pages797
LanguageSanskrit
ClassificationBook_Devnagari & agam_sutrakritang
File Size15 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy