SearchBrowseAboutContactDonate
Page Preview
Page 426
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir समयार्थबोधिनी टीका द्वि. श्रु. अ. ३ आहारपरिक्षानिरूपणम् ४१५ 'सरी रेसु सचित्तेसु वा अचित्तेसु वा' शरीरेषु सचित्तेषु वा अचित्तेषु वा वायुयो. निकापफायरूपेण समुत्पद्यन्ते। 'तं सरीरगं वायसंसिद्ध वा वायसंगहियं वा, वायारिग्गहियं वा' तच्छरीरं वातसंसिद्धं वा वातेन निष्पन्नं वा, वात संगृहीतं वा वातपरिगृहीतं वा, तदष्कायशरीरं वायुना उत्पादितं सोऽकायो वात जनित इत्यर्थः अतोऽकायस्योपादानकारणं वायुरेच, वायुना तद्द्वारेण संगृहीत पायुद्वारेणैव धारितमपि भवति । अत एव-'उड्डयाएमु उडभागी भवइ, अहेवाएK अहेभागी भवइ, तिरियवाएस तिरियभागी भवई' तदकायशरीरम् ऊर्व गतेषु ऊर्ध्वभागि भवति, अधोवातेषु अधोभागि भवति, तिर्यग्वातेषु तिर्यग्भागि भवति, इत्यादि, एवमग्रेऽपि-वायुकारणकं तच्छरीरमिति निर्णीयते । 'तं जहा' तद्यथा-'ओसा' अश्यायः-'ओस' इति लोके प्रसिद्धम् 'हिमए' हिप्रकः 'हिमम्' इति लोकपसिद्धम्, 'महिया' महिका-अल्पजलवृष्टिजलतुषारश्च 'करए' 'करकःकठिनमेघोदकम् 'ओला' इति प्रसिद्धम् 'हरतणुए' हरतनु:-द्वा-यादि होते हैं। वे उस और स्थावर प्राणियों के सचित्त और अचित्त शरीरों में अप्काय रूप से उत्पन्न होते हैं। उनका शरीर वायुकाय से बना हुभा और वायुकाय के द्वारा संगृहीत होता है। वायुकाय ही उनके शरीर को धारण करता है। इसी कारण अप्काय का वह शरीर वायु के ऊपर जाने पर ऊंचा जाता है, वायु के नीचे जाने पर नीचे जाता है और वायु के तिछे जाने पर तिर्खा जाता है। इससे यह निर्णय होता है कि अप्काय का वह शरीर वायुकारणक होता है। वायुयोनिक अप्काय के जीव ये हैं । ओस, हिम, महिका अर्थात् पाँच रंग की धूमिका (धूवर), ओला, हरतनुक (धान्य के पौधों पर विद्यमान जलबिन्दु) शुद्धोदक સ્થાવર પ્રાણિના સચિત્ત અને અચિત્ત શરીરમાં અપકાય પણાથી ઉત્પન્ન થાય છે. તેઓના શરીરે વાયુકાયથી બનેલા અને વાયુકાય દ્વારા ગ્રહણ કરાયેલા હોય છે. વાયુકાય જ તેના શરીરને ધારણ કરે છે. એ જ કારણે અપકાયનાં તે શરીરે વાયુ ઉપર જતાં ઉંચે જાય છે. અને વાયુ નીચે જાય ત્યારે નીચે જાય છે. અને વાયુ તિ જાય ત્યારે તિર્થી-(વાંકા ચુકાઈ જાય છે. આનાથી એ નિર્ણય થાય છે કે-અપકાયનું તે શરીર વાયુ કારણકે વાળું હોય છે. વાયુનિક અપકાયના જીવે આ છે.-એસ, હીમ, મહિકા (ધુમ્મસ) અર્થાત્ પાંચ રંગની પૂમિકા એલા હતyક (અનાજના ફૂલ પર રહેનારા જલબિંદુ) For Private And Personal Use Only
SR No.020781
Book TitleSutrakritanga Sutram Part 04
Original Sutra AuthorN/A
AuthorKanhaiyalal Maharaj
PublisherJain Shastroddhar Samiti
Publication Year1971
Total Pages797
LanguageSanskrit
ClassificationBook_Devnagari & agam_sutrakritang
File Size15 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy