SearchBrowseAboutContactDonate
Page Preview
Page 424
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir समयार्थबोधिनी टीका द्वि. श्रु. अ. ३ आहारपरिज्ञानिरूपणम् ४१.३. अहावरं पुरखायं इहेगइया सत्ता उदगजोणियाणं जाव कम्मनियाणेणं तत्थ बुकमा उदगजोगिएसु उदयसु उद्गत्ताए विउति, ते जीवा तेसिं उद्गजोणियाणं उदगाणं सिणेहमाहारेति, ते जीवा आहारैति पुढवीसरीरं जाव संतं, अवरेऽवि यणं तेसिं उदगजोणियाणं उदगाणं सरीरा णागावण्णा जाव मक्खायं । अहावरं पुरखायं इहेगइया सत्ता उद्गजोणियाणं जाव कम्मनियाणेणं तत्थ वुक्कमा उद्गजोणिएसु उदयसु तसपाणत्ताए विउति, ते जीवा तेसिं उदगजोणियाणं उदगाणं: सिणेहमाहारेति, ते जीवा आहारेति पुढवीसरीरं जात्र संतं, अवरेऽवि य णं तेसिं उद्ग जोणियाणं तसपाणाणं सरीश जाणावण्णा जाव मक्खायं ॥सू० १७५७ ॥ छाया - अथाऽपरं पुराख्यातम् इहैकतये सच्चाः नानाविधयोनिका यावत् कर्मनिदानेन तत्र व्युकमा: नानाविधानां तस्थावराणां प्राणानां शरीरेषु सचितेषु वा अवितेषु वा तच्छरीरं वातसंसिद्धं वा वातसंगृहीतं वा वातपरिगृहीतं वा ऊर्ध्ववातेषु ऊभागी भवति, अधोवातेषु अधोभागी भवति, तिर्यग्वातेषु: तिर्यग्भागी भवति तद्यथा - अवश्यायः हिमकः महिका करक: हरततुकः शुद्धोदकम्, ते जीवास्तेषां नानाविधानां त्र स्थावराणां माणानां स्नेहमाहारयन्ति, ते जीवा आहारवन्ति पृथिवीशरीरं यावत् स्यात् । अपराण्यपि च खलु तेषां त्रसस्थावरयोनिकानाम् अवश्यायानां यावच्छुद्धोदकानां शरीराणि नानावर्णानि यावदाख्यातानि । अथाऽपरं पुरावतम् इहैकये सच्चाः उदकयोनिकाः उदकसम्भवा यावत् कर्मनिदानेन तत्र व्युत्क्रमाः सस्थावरयोनिकेषु उदकेषु उदकतया विवर्तन्ते । ते जीवा तेषां त्रसस्थावरयोनि कानामुदकानां स्नेहमाहारयन्ति, ते जीवा आहारयन्ति पृथिवीशरीरं यावत् स्यात्, अपराण्यपि च खलु तेषां त्रसस्थावरयोनि कानामुदकानां शरीराणि नानावर्णानि यावदाख्यातानि । अथाऽपरं पुराख्यातम् इहैकतये सच्चाः उदकयोनिकानां यावर कर्मनिदानेव तत्र व्युत्क्रमाः उदकयोनिकेषूदकेषु उदकतया विवर्तन्ते ते जीवा स्तेषामुदक t For Private And Personal Use Only
SR No.020781
Book TitleSutrakritanga Sutram Part 04
Original Sutra AuthorN/A
AuthorKanhaiyalal Maharaj
PublisherJain Shastroddhar Samiti
Publication Year1971
Total Pages797
LanguageSanskrit
ClassificationBook_Devnagari & agam_sutrakritang
File Size15 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy