SearchBrowseAboutContactDonate
Page Preview
Page 422
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir - समयार्थबोधिनी टीका द्वि. श्रु. अ. ३ आहारपरिक्षानिरूपणम् ४११ सम्भवास्तदुपक्रमाः यू हादिजीवाः 'कम्मोवगा' को पगा:-पूर्वक कर्मानुगामिनः सन्तः 'कम्मनियाणेग' कर्मनिदानेन-कर्मनिमित्तेन 'तस्थ वुकमा तत्र व्युत्क्रमाःअनेकप्रकारकयोनिषु समुत्पन्नास्तत्रैव स्थिताः तत्र वृद्धि प्राप्तान्तः स्वकृत कर्मानुः गामिनः कर्मबलादेव अनेकविधयोनिषु जायन्ते। 'णाणाविहाणं तसथावराणं पोग्गलाणं' नानाविधानां त्रपस्थावराणां पुद्गलानाम् 'सरीरेसु वा सचित्तेसुवा अचित्तेसु वा' शरीरेषु वा-सचित्तेषु वा अचित्तेषु वा 'अगुसूयत्तार विउटृति' अनु. स्यूततया विवर्तन्ते-ते. जीवा अनेकमकारकत्रसस्थावराणां सचित्ताऽचित्तदेहेषु आश्रिताः समुत्पद्यन्ते। 'ते जीवा तेसि गाणाविहाणं तसथावराणं पाणाणं सिणेहमाहारेति' ते युकादयो जीवाः तेषां नानाविधानां त्रसस्थावराणां पाणिनां स्नेहमाहारयन्ति, 'ते जीवा आहारेति पुढधीसरीरं जाव संत ते यू कादयो जीवा आहारयन्ति पृथिवीशरीरं यावत् स्यात, ते पृथिव्यादि जीवानामपि शरीराणि भक्षयन्ति भक्षयित्वा च कालेन स्वस्वरूपे परिणमयन्ति, 'अबरेऽपि य णं' आरायपि च खलु 'तेसिं' तेषाम् 'तसथावरजोणियाणं' त्रसस्थावरयोनिकानाम्-यूकादिविकलेन्द्रियजीवानाम् 'अणुसूपगाणं' अनुस्यूतकानाम्-तदाश्रिततया स्थिति कानाम् ‘सरीरा' शरीराणि 'णाणावण्णा' नानावर्णानि 'जाव मकवायं' यावदाख्यतानि एवं दुरूवसंभवत्ताए' एवं दूरूपसम्भवतया-अनेनैव प्रकारेण मूत्रपुरीषेभ्योऽपि विकलेन्द्रिय अनेक प्रकार की योनियों में स्थित होते हैं और अनेक प्रकार की योनियों में बढ़ते हैं। अपने अपने पूर्वकृत कर्मानुगामी होकर कर्म के अनुसार ही वहां उनकी उत्पत्ति, स्थिति और वृद्धि होती है। वे नाना प्रकार के बस और स्थावर जीवों के सचित्त और अचित्त कलेवरों में उत्पन्न होते हैं और अनेक विध बस स्थावर प्राणियों के स्नेह का आहार करते हैं। वे जू आदि विकलेन्द्रिय जीव उनके शरीरों का भी आहार करते हैं और उन्हें अपने शरीर के रूप में परिणत कर लेते है। उनके नाना वर्ण आदि से युक्त अनेक प्रकार के शरीर होते हैं। इसी પિતાના પૂર્વોક્ત કર્યાનુગામી થઈને કર્મ પ્રમાણે જ ત્યાં તેની ઉત્પત્તિ, સ્થિતિ અને વૃદ્ધિ થાય છે. તેઓ અનેક પ્રકારના ત્રસ અને સ્થાવર જીના સચિત્ત અને અચિત્ત કલેવર (શરીરો) માં ઉત્પન્ન થાય છે. અને અનેક પ્રકારના ત્રસ અને સ્થાવર પ્રાણિના સ્નેહને આહાર કરે છે તે જ વિગેરે વિકલેન્દ્રિય જીવે તેઓના શરીરોને પણ આહાર કરે છે. અને તેને પિતાના શરીરના રૂપમાં પરિણમાવે છે. તેમના અનેક વર્ણ વિગેરેથી યુક્ત અનેક પ્રકારના For Private And Personal Use Only
SR No.020781
Book TitleSutrakritanga Sutram Part 04
Original Sutra AuthorN/A
AuthorKanhaiyalal Maharaj
PublisherJain Shastroddhar Samiti
Publication Year1971
Total Pages797
LanguageSanskrit
ClassificationBook_Devnagari & agam_sutrakritang
File Size15 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy