SearchBrowseAboutContactDonate
Page Preview
Page 377
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir सत्रकृतीशने रुह एत्र वर्द्ध नशीलाः, 'रुक व नोणिए मु' वृक्षयोनि केषु 'अन्झारोहेनु' अपारु. हेषु-अध्यारुहनामकवनस्पतिविशेषेषु अझारोह तार' अध्याताया-अध्यारुहस्वरूपेण 'विउटृति' विवर्तन्ते-सतरूपविस्तारं संपादयन्ति, 'से जीना सिं रुश्व नोणि. याण सिणेहमाहारेति' ते नोवा:-अधारूहमाऽपि अध्यारुहावछिन्नाः ते वृक्ष योनिकानामध्याहाणां स्नेह-स्नेहभागमाहास्यनि-नदीवरसामनीय जीवन्ति बर्द्धन्ते च, 'ते जीवा आहारेति पुढवीपरीरं जात्र सारूविकडं संत' ते जीभ आहारयन्ति पृथिवीशरीर यावत्-प्रपते नोवायु पनस्पतिशरीरमाहारयन्ति । आहार कृत्वा नानाविधाना प्रस्थावराग शरीरमवितं कुनि, अचित्तोकृत्य विधस्त विपरिणमितं तच्छरीरं सारूपीकृतं स्यात्, तच्छरोरं स्वात्मसाकमा स्वस्वरूाता नयन्ति, 'तेसिं अज्झारोहजोणियाणं आज्झारोहाणं' तेरामध्यारुहयोनिकानाम् अध्यारुहनीवानाम्, 'भारे वि सरीरा' अमरापपि शरीराणि 'णागावण्णा' नाना वर्णानि-नानारसगन्धस्पर्शयुक्तानि भवन्तीति, 'जाव मक्खाय' यावदाख्यातानि तानि शरीराणि तीर्थ करैरिति ।।०६-४८॥ मूलम्-अहावरं पुरक वायं इहेगइया सत्ता अज्झारोहजोणिया अज्झारोहसंभवा जाव कम्मनियागेणं तत्थ वुकमा अज्जा. रोहजोणिएसु अज्झारोहत्ताए विउहंति, ते जीवा तेसिं अज्झा. रोहजोणियाणं अज्झारोहाणं सिणेहमाहारैति, ते जीवा आहारति ही अध्यारुह रूप से वृद्धि को प्राप्त होते हैं। वे वृक्ष गेनिक अपारूहों के स्नेह का आहार करते हैं एवं पृथ्वी, अप, तेज, वायु तथा वनस्पति के शरीरों का आहार करते हैं और उस आहार को अपने शरीर के रूप में परिणत कर लेते हैं । उन अध्यारुह योनिक अध्यारह जीवों के नाना वर्ण, नाना गेध, नानारस और नाना स्पर्श वाले अनेक शरीर होते हैं । ऐसा तीर्थकर भगवंतों ने कहा है ॥६॥ વનસ્પતિમાં જ અધ્યારૂહપણથી વધે છે. તે વૃક્ષ નિવાળા અધ્યારૂના स्नेहन मा२ ४३ 2. Yी, १५, av, वायु, तथा वनस्पतिन। शरी. પાને પણ આહાર કરે છે. અને તે આહારને પોતાના શરીર રૂપે પરિણ માવી લે છે, તે અધ્યારૂડ નિવાળા અધ્યારૂહ જેના અનેક વર્ણ, અનેક ગંધ, અનેક રસ, અને અનેક સ્પર્શવાળા અને શરીરે હોય છે. એ . प्रमाणे ती ४२ पाने ४३a छे. सू. १-४८॥ For Private And Personal Use Only
SR No.020781
Book TitleSutrakritanga Sutram Part 04
Original Sutra AuthorN/A
AuthorKanhaiyalal Maharaj
PublisherJain Shastroddhar Samiti
Publication Year1971
Total Pages797
LanguageSanskrit
ClassificationBook_Devnagari & agam_sutrakritang
File Size15 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy