SearchBrowseAboutContactDonate
Page Preview
Page 350
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir समयार्थबोधिनी टीका द्वि. श्रु. अ. २ क्रियास्थाननिरूपणम् पञ्चकलंफलीमागिनो भविष्यन्ति, तत्र-नरकनिगोदादी जाति रुत्ततिः जरा-वार्धक्यम्, मरणं-मृत्युः, जन्म-नरकनिगोदादि योनिषु जननं जन्म, संसारपुनर्भयःसंसारे पुनः पुनर्जन्मग्रहणम्, गर्भवासः-पुनपुनर्गर्भपातिः, भवप्रपश्चा-सांसारिक प्रपश्चः, कलं कलीमायो नाम संसारगर्मादिपर्यटनम् एतेनागन्तु जातिजरामरगादीन भजन्ते ये ते तथा भूता भविष्यन्तीति । ये इत्थमुपदिशन्ति जोवहिंसाम्. तथा ये कुर्वन्ति च प्राणातिपातम्, नैतावदेव, किन्तु-इहैव भवे-'ते बहूर्ण दंडणाणं' ते बहूनां दण्डनानाम् 'बहूर्ण मुंडणाण' बहूनां मुण्डनानाम्, 'तजणाणे तर्जनानाम् अङ्गुरयादिना 'तालगाणं' ताडनानाम् दण्डादिना 'जाव घोलगाण' यावद् घोल. नानाम्-दधिभाण्डवन्मथनानाम्, यावत्पदेन-उन्धनानाम्, 'कसा' इति प्रसिद्धा. नाम तथा-'माइमरणाणं पिइमरणाणं भाइमरणाणं भगिणीमरणाणं' मानमरणानां पितृमरणानां भगिनीमरणानाम् 'मज्जापुत्तधूनसुहामरणाणं' भार्या-पुत्र-दुहितस्नुषा मरणानाम्, 'दारिदाण' दारिद्रयाणाम् 'दोहग्गाणं' दौर्भाग्यानाम्, अपि. यसंघासाणे' अभियसहवासानाम् 'पियविप्पोगाणं' मियविषयोगानाम् 'बहूगं' दुक्खदोम्मगस्साण' दुःखदौमनस्यानाम् 'आभागिणो भविसति' आभागिनो भविष्यन्ति-उपरोक्तानां वियोगजनितदुःखानां मागिनो भविष्यन्ति-हिंसाकारोऽनुमोदयितारो वा परतीथिकाः, तथा-'अगाइयं च ण' अनादिकं च खलु, नास्तिआदियस्य सोऽनादिः अनादिरे। अनादिकस्तम् 'अणप्रयागं' अनादनम्-न विद्यते आदि में उत्पत्ति, जरा, मरण, जन्म, पुनर्भव-पुनः-पुन भवधारण गर्भवास एवं भव भ्रषण का भागी होना पडेगा। जीवहिंसा का उपदेश देने वाले और जीवघात करने वाले इसी भव में बहुत-से दण्ड, मुण्डन, तर्जना, ताड़ना और घोलना (मथन) एवं उबंधन आदि के पात्र होते हैं। ये पितृमरण, मातृमरण, भ्रातृमरण, भागिनीमरण, पत्नी मरण, पुत्र मरण, दुहिता मरण, पुत्रवधूमरण, दरिद्रता, दुर्भाग्य, अनिष्ट संयोग, इष्टवियोग इत्यादि दुःखों और दौमनस्यों के भागी होंगे वे अनादि अनन्त, दीर्घ कालीन चारगति वाले संसार रूपी धन ધારણ, ગર્ભવાસ અને ભવભ્રમણના ભાગી થવું પડશે. જીવ હિંસાને ઉપદેશ આપવાવાળા અને છાની હિંસા કરવાવાળા આજ ભવમાં ઘણા એવા દંડ, મુંડન, તજના તાડના અને ઘોળવું (મંથન) તથા ઉદ્દે બંધન વિશેરિના પાત્ર બનવું પડે છે. તેઓ પિતૃ મરણ-પિતાના મરણ-માતાના મરણ, ભાઈને મરણ, બહેનના મરણ સ્ત્રીના મરણ, પુત્ર મરણ, પુત્રી મરણ, પુત્રવધૂનું મરણ, દરિદ્રપણુ, દુર્ભાગ્ય અનિષ્ટ સંગ ઈષ્ટ વિગ વિગેરે દુખે અને દોર્મના ભાગી બનશે. તેઓ અનાદી, અનંત, દીઘ કાળ સંબધી For Private And Personal Use Only
SR No.020781
Book TitleSutrakritanga Sutram Part 04
Original Sutra AuthorN/A
AuthorKanhaiyalal Maharaj
PublisherJain Shastroddhar Samiti
Publication Year1971
Total Pages797
LanguageSanskrit
ClassificationBook_Devnagari & agam_sutrakritang
File Size15 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy